SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ समाचारो कल्प प्रदीपिका १७॥ वासावासं प० भिक्खू इच्छिज्जा अन्नयरिं विगई आहारित्तए, नो से कप्पइ अणापुच्छित्ता आयरिअंवा जाव गणावच्छेअयं वा जं वा पुरओ काउं विहरइ, कप्पइ से आपुच्छित्ता आयरियं वा जाव आहारित्तए, इच्छामि णं भंते ! तुब्भेहिं अब्भगुण्णाए समाणे अण्णयरिं विगई आहारितए तं एवइअं वा एवइक्खुत्तो वा ते य से वियरिज्जा, एवं से कप्पइ अन्नयरिं विगई आहारित्तए, ते य से नो वियरिज्जा एवं से नो कप्पइ अन्नयरिं विगई आहारित्तए, से किमाहु भंते ! आयरिया पञ्चवायं जाणंति ॥ ४८॥ व्याख्या-वासावासमित्यादितो....जाणंतीत्यन्तम्, तत्र एवइअं वा इयती वा एवइक्खुत्तो एतावतो वारान् वा अत्र प्रत्यपाया अस्य विकृतेस्रहणेऽस्यायमपायो मोहोद्भवादिः ग्लानत्वादस्य गुणा वा ॥ ४८ ॥ वासावासं प० भिक्खू इच्छिज्जा अन्नयरिं तेगिच्छिअं आउट्टित्तए तं चैवं सत्वं भाणियवं ॥४९॥ वासावासं पज्जोसविए भिक्खू इच्छिज्जा अन्नयरं उरालं कल्लाणं सिवं धनं मंगलं सस्सिरीयं महाणुभावं तवोकम्मं उवसंपज्जित्ता णं विहिरित्तए, तं चेव सवं भाणियवं ॥ ५० ॥ वासावासं प० भिक्खु इच्छिज्जा अपच्छिममारणंतिअसलेहणाजूसणाझसिए भत्तपाणपडिआइ. ॥१७॥
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy