________________
कल्प प्रदीपिका
वासावास प० भिक्खू इच्छिज्जा वत्थं वा पडिग्गरं वा कंबलं वा पायपुंछणं वा अन्नयरं वा समाचारी
खहिं आयावित्तए वा पयावित्तए वा नो से कप्पइ एगं वा अणेगं वा अप्पडिनवित्ता गाहावइकुलं भत्ता पानि०प० असणं वा ४ आहारित्तए; बहिआ विहारभूमि वा विआरभूमि वा सज्झायं वा करित्तए काउस्सग्गं वा ठाणं वा गइत्तए; अस्थि अ इत्थ केइ अभिसमण्णागए अहासंनिहिए एगे वा अणेगे वा, कप्पइ से एवं वइत्तए इमं ता अज्जो ! तुम मुहुत्तगं जाणाहि जाव ताव अहं गाहावइकुलं जाव काउस्सग्गं वा ठाणं वा ठाइत्तए, से अ से पडिसुणिज्जा एवं से कप्पइ गाहावइकुलं तं चेव सवं भाणियवं, से य से नो पडिमुणिज्जा एवं से नो कप्पइ गाहावइकुलं जाव काउस्सगं वा ठाणं वा ठाइत्तए ।। ५२ ॥
व्याख्या-वासावासमिल्यादितः....ठाणं वा ठाइत्तए इत्यन्तम् तत्र पादप्रोञ्छनं-रजोहरणं,आतापयितुंएकवारमातपे दातुं, प्रतापयितुं-पुनः पुनः अनातापने कुत्सापनकादयो दोषाः, वस्त्राद्युपधावातपे दत्ते बहिर्गन्तुं यावत्कायोत्सर्गेऽपि स्थातुं न कल्पते वृष्टिचौरभयात् , सन्निहितयतिस्तिम्यन्तमुपधि चिन्तयति || तदा कस्पते चिम्लकामावे तु जलविराधनादि दाषाः । स्थानं-ऊर्ध्वस्थानं तच्च कायोत्सर्गरूपं इस ता इत्यादि ।