________________
समाचारी
पदीपिका
व्याख्या-घासावासमित्यादितो......गंतु पडिनिअत्तए इत्यन्तम् सुगमम् ॥ १०॥ जत्य नई निचोयगा निश्चसंदणा नो से कप्पइ सवओ समंता सकोसं जोअणं मिक्खायरियाए गंतु पडिनियत्तए ॥ ११ ॥
व्याख्या-जत्थ नई इत्यादितो.......निअत्तए इत्यन्तम्, तत्र यत्र नदी नित्योदका-नित्यमस्ता| कजला नित्यस्यन्दना सततवाहिनी ॥ ११ ॥
एरावई कुणालाए, जत्थ चकिआ सिआ, एगं पायं जले किच्चा, एगं पायं थले किच्चा, एवं । चकिआ एवन्हें कप्पइ सव्वओ समंता सकोसं जोयणं गंतुं पडिनियत्तए ॥ १२ ॥ - व्याख्या-एरावई इत्यादितो....निअत्तए इत्यन्तम् , तत्र एरावती नाम नदी कुणालापुर्या सदा विक्रोशबाहिनी तादृशी नदी लंघयितुं कल्पते स्तोकजलत्वात्, कल्पटिप्पनके त्वेरावती नदी वर्षासु अकल्प्यत्वेनोक्ताऽस्ति, परं बृहत्कल्पादिभिर्विसंवादित्वाद्विचार्यमेतद् । जत्थ चकिा ति यत्र शक्नुयात् सिआ यदि एक पादं जले जलान्तः क्षिप्त्वा द्वितीयं च स्थले-व्योम्नि कृत्वा द्वाभ्यां पादाभ्यामविलोडयन् गन्तुं शक्मुयात् तदा तत्पुरतः स्थितग्रामादौ भिक्षाचर्या कल्प्या नान्यथा ॥१२॥ एवं च नो चकिआ एवं से नो कप्पइ सघओ समंता सकोसं जोयणं गंतुं पडिनिअत्तए ॥१३॥
॥५॥