________________
परं यास्यामः' इत्युक्ते कूले मिलिते, जनो विस्मितः ततस्तद्युताः सूरयः तापसाश्रमे गत्वा धर्मोपदेश। बुद्धानां तेषां दीक्षां ददुः, जाता च प्रवचनोन्नतिः । तेभ्यो ब्रह्मदीपिका शाखा निर्गता इति। तत्र च| "महागिरिः १ सुहस्ती २ च, मूरिः श्रीगुणसुन्दरः ३ । श्यामार्यः ४ स्कन्दिलाचार्यो ५, रेवतीमित्रमूरिराट् ६ ॥१॥ श्रीधर्मो ७ भद्रगुप्तश्च ८, श्रीगुप्तो ९ वज्रमूरिराट् १० । युगप्रधानप्रवरा, दशैते दशपूर्विणः ॥ २॥ ६॥ थेरेहितो णं अजवयरोहतो गोयमसगुत्तेहिंतो इत्य णं अजवइरी साहा निग्गया । थेरस्त णं अज्जवयरस्स गोयमसगुत्तस्स इमे तिन्नि थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था, तं जहाथेरे अज्जवइरसेणिए थेरेअज्जपउमे, थेरे अज्जरहे। थे हितो णं अज्जवइरसेणिएहितो इत्थ णं अजनाइलीसाहा निग्गया, थेरेहितो णं अज्जपउमहिंतो इत्थणं अज्जपउमा साहा निग्गया, थेरोहितो णं अज्जरहहिंतो इत्थ णं अज्जजयंती साहा निग्गया, थेरस्स णं अज्जरहस्स वच्छसगुत्तस्स अज्जपूसगिरा थेरे अंतवासी कोसियगुत्ते १, थेरस्त णं अज्जपूसगिरिस्स कोसियगुतस्स अज्जफग्गुमित्ते थेरे अंतेवासी गोयमसगुत्ते २, थेरस्स णं अज्जफग्मुमित्तस्स गोयमसगुतस्स अज्जधणगिरी थेरे अंतेवासी वासिट्ठसगुत्ते ३, थेरस्स णं अज्जधणगिरिस्स वासिट्ठसगुतस्स अज्जसिवभूई थेरे अंतवासी कुच्छसगुत्ते ४, थेरस्स णं अज्जसिवभूइस्स कुच्छसगुत्तस्स