SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ र्याऽन्तिके दशपूर्वाणि अध्यष्टां । ततः प्राप्तसूरिपदः पाटलीपुरप्रवेशे मा भूत् दिव्यरूपाक्षेपात् पुरक्षोभेति शङ्कया संहृत्य क्षीराश्रवलब्ध्या राजादीनुपदिदेश । द्वितीयेऽह्नि न प्रभोर्गुणानुरूपं रूपमिति पौरालापं श्रुत्वा विकुर्वितसहस्राब्जस्थः स्वाभाविकरूपेण धर्म दिशन् सर्वान् व्यस्मापयत् । तत्र च धनश्रेष्ठिसुता रुक्मिण्याख्या साध्वीभ्यः प्राग ज्ञातगुणानुरागिणी सती कोटिधनोपेता पित्रा दीयमानाऽपि प्रयोध्य दीक्षिता । ततः स्वामिना पदानुसारिलब्ध्या श्रीआचाराङ्गमहापरिज्ञाऽध्ययनान्नभोगविद्या उद्दधे । अन्यदोत्तरस्यां दुर्भिक्षे श्रीसङ्घ पट्टे संस्थाप्य चारिग्रहणार्थ गतशय्यातरमपि लोचकरणेन साधर्मिकत्वं ख्यापयन्तं तत्रारोप्य स सुभिक्षां पुरिकापुरी प्राप। तत्र च बौद्धराज्ञा जिनचैत्येषु पुष्पप्रतिषेधे कृते पर्युषणापर्वणि सखेदं श्राद्ध| विज्ञप्तो व्योम्नोत्पत्य माहेश्वयां पुर्या हुताशनाख्यदेवस्य बने पितृमित्रमारामिकं पुष्पानयनार्थमादिश्य हिमवद्रिं गतः।तत्र श्रीदेव्या नतः , तदनु प्राग् देवार्चार्थानीतं महापद्मं तदर्पितं, हुतशनवनाविंशतिलक्षNI पुष्पाणि चादाय विकुऱ्या विमानं प्रागमित्रजम्भिकामरक्तगीतवाद्याद्युत्सवरेत्याहन्मतं प्राभाव नृपोऽपि श्राद्धोऽभूत्, अन्यदा दक्षिणापथे विहरन् श्लेष्मप्रकोपे भोजनादनुग्रहणाय कर्णे स्थापितशुष्ठयाः प्रतिक्रान्तिमुखपोतिकातिलेखनावसरे पतने स्वप्रमादं मत्वा अनशनार्थी सन् द्वादशाब्दं दुर्भिक्षं ज्ञात्वा लक्षमूल्यौदनादिक्षां यत्राहि त्वमाप्नुयाः। सुभिक्षमवबुद्धयेथा-स्तदुत्तरदिनोषसि ॥१॥ इत्युक्त्वा वज्रसेनाख्यं स्वशिष्यं अन्यत्र व्यहारयत्, स्वान्तिकसाधूंश्च दुर्भिक्षे भिक्षामलभमानान् विद्यापिण्डेन कियदिनानि भोजयित्वा संविग्नान् पञ्चशतशिष्यान् सहाऽऽद्याऽनशनार्थ वार्यमाणमप्यति
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy