SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ । स्थबिरा मदीपिका ॥१४२॥ Lal वली साहा निग्गया, थेरेहितो णं अज्जइसिपालिएहितो अज्जइसिपालिया साहा निम्गया । थेरस्स णं अज्जसीहगिरिस्स जाईसरस्स कोसियगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था तं जहा-थेरे धणगिरी, थेरे अज्जवइरे, थेरे अज्जसमिए, थेरे अरिहदिन्ने । व्याख्या-अजवइरेत्ति-"तुम्बवनग्रामे सुनन्दां साधानांभायो मुक्त्वा धनगिरिः प्रावजत् । सुनन्दासुतस्तु स्वजन्मसमये एव पितुर्दीक्षां श्रुत्वा जातजातिस्मृतिः मातुः खेदाय नित्यं रोदिति । ततस्तया षण्मासवया धनगिरेर्दत्तः, तेन गोचरसमये 'अद्य त्वया सचित्तं अचित्तं वा यल्लभ्यते तद्ग्राह्यम्' इति गुरुवचः स्मृत्वा जगृहे । ततो वज्रवद्भरिभारान्वितत्वावज्रेति दत्तनामा साध्व्युपाश्रये शध्यातरीभिर्वर्द्धमानः पालनकस्थ एवैकादशाङ्गान्यध्यैष्ट, ततस्त्रिवार्षिकः सन मात्रा राजसमक्षं विवादेऽनेकसुखभक्षिकादिभिर्लोभ्यमानोऽपि पितृसावर्पितं रजोहरणमेवाग्रहीत्, ततो माताऽपि प्रवव्राज शिशुरप्य ष्टवर्षान्ते । एकदा तस्य पूर्वभवमिर्ज़म्भिकैः कूष्माण्डे दीयमानेऽनिमेषत्वादिना देवपिण्डनिश्चयादग्रहणे तुष्टैस्तै_क्रियलब्धिर्दत्ता । तथा चाऽन्यदा घृतपूरैः परीक्षायां नभोगविद्याऽपि, अन्यदा वज्रमुनि रुषु बहि मौ साधुषु तु विहन्तुं गतेषु साधुवेष्टिकानां मध्यस्थितस्तासां वाचनां ददौ, गुरुस्तद्वयतिकरं ज्ञात्वाऽन्येषां तद्ज्ञापनाय वो वज्रो वाचनाचार्य इत्यादिश्य ग्राम जग्मुः । ततस्ते वज्रान्तिके पठन्त इत्यन्योन्यं प्रोचुः 'यदि गुरवस्तत्र विलम्बन्ते तदा श्रुतस्कन्धः शीघ्र समाप्यते' ततो गुरुव्वागतेषु स प्रागपठिते च श्रुतेऽध्यापिते श्रीभद्रगुप्ताचा
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy