________________
इहाऽस्ति श्रीमियग्रन्थः सूरीन्द्रः समुपागतः । तं पृच्छत शुचिं धर्म, समाचरत शुद्धितः ॥ ७ ॥ यथा चक्री नरेन्द्राणां, धानुष्काणां धनञ्जयः । तथा धुरि स्थितः साधुः, स एकः सत्यवादिनाम् ॥ ८ ॥ ततस्ते तथा चक्रुरिति थेरेहितो णं विज्जाहरगोवालेहिंतो कासवगोत्तेहिंतो इत्थ णं विज्जाहरी साहा निग्गया,थेरस्स णं अज्जइंददिन्नस्स कासवगोत्तस्स अज्जदिन्ने थेरे अंतेवासी गोयमसगुत्ते, थेरस्स णं अज्जादिनस्स गोयमसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा, अभिण्णाया हुत्था, तं जहा-(अं० १०००) थेरे अज्जसंतिसेणिए माढरसगुत्ते १, थेरे अज्जसीहगिरी जाईसरे कोसियगुत्ते २, थेहितो
णं अज्जसंतिसेणिएहितो माढरसगुत्तेहिंतो इत्थ णं उच्चनागरी साहा निग्गया । थेरस्स | णं अज्जसंतिसेणियस्स माढरसगुत्तस्स इमे चत्वारि थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था,
तं जहा थेरे अज्जसणिए, थेरे अज्जतावसे, थेरे अज्जकुबेरे, थेरे अज्जइसिपालिए। थेरेहितो णं अज्जसणिएहितो इत्थ णं अज्जसणिया साहा निग्गया, थेरोहितो णं अज्जतावसेहिंतो इत्य णं अज्जतावसी साहा निग्गया, थेरेहितो णं अज्जकुबेरहितो अज्जकुवेरी