________________
कल्प
प्रदीपिका ॥ १४१ ॥
अहावच्चा अभिन्नाया हुत्थातं जहा - थेरे अज्जइंददिन्ने १, थेरे पियगंथे २, थेरे विज्जाहरगोवाले कासवगुत्ते णं ३, थेरे इसिदत्ते ४, थेरे अरिहदत्ते ५, थेरोहितो णं पियगंथेहिंतो इत्थ णं मज्झिमा साहा निग्गया ।
व्याख्या- पियगंथे त्ति एकदा त्रिशत ३०० जिनभवन - चतुःशत ४०० लौकिकप्रासादा -ऽष्टादशशत १८०० विप्रगृह - षत्रिंशच्छत ३६०० वणिग्गेह-नवशताऽऽराम ९०० - सप्तशत ७०० वापी - द्विशत २०० कूप - सप्तशत ७०० सत्रागार विराजमानेऽजमेरुनिकटवर्त्तिनि सुभटपालराजसम्बधिनि हर्षपुरे श्रीप्रियग्रन्थसूरयोऽभ्येयुः । तत्रान्येद्युः विप्रैर्यांगे छागो हन्तुमारेभे, तैः श्राद्धकरार्पितवासक्षेपात् तं छागमागत्याऽम्बिnister । ततः स छागो व्योम्नि भूत्वोवाच
हनिष्यथ तु मां हुत्यै, बध्नीताायत मा हत । युष्मद्वनिर्दयः स्यां चेत्, तदा हन्मि क्षणेन वः ॥ १ ॥ यत्कृतं रक्षसां द्रङ्गे, कुपितेन हनूमता । तत्करोम्येव वः स्वस्थः, कृपां चेन्नान्तरा भवेत् ॥ २ ॥ यावन्ति रोमकूपाणि, पशुगात्रेषु भारत । तावद्वर्षसहस्राणि पच्यन्ते पशुघातकाः ॥ ३ ॥ यो दद्यात्काञ्चनं मेरुं, कृत्स्नं चैव वमुन्धरां । एकस्य जीवितं दद्यात्, न च मूल्यं युधिष्ठिर ! ॥ ४ ॥ महतामपि दानानां कालेन क्षीयते फलम् । भीताऽभयप्रदानस्य, क्षय एव न विद्यते ॥ ५ ॥ कस्त्वं प्रकाशयात्मानं, तेनोक्तं पावकोऽस्म्यहम् । ममैनं वाहनं कस्मात् जिघांसथ पशुं वृथा ॥ ६ ॥
स्थविरावली
11 282 11