SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ थेरेहितो णं इसिगुत्तेहिंतो कार्कदिएहिती वासिंद्वसगुत्तेहिंतो इत्थ णं माणवगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ तिन्निओकुलाई एवमाहिज्जंति, से किंतं साहाओ? साहाओ एवमाहिज्जति, तंजहा-कासविज्जिया १, गोअमिज्जिआ२, वासिट्ठिआ३, सोरद्विआ ४, से तं साहाओ, से किं तं कुलाई ? कुलाई एवमाहिज्जंति, तं जहाइसियत्ति इत्थ पढम, बिइअं च इसिदत्तिअं मुणेयव्वं । तइअं च अभिजयंतं, तिन्नि कुला माणवगणस्स ॥१॥ थेरोहितो सुट्ठिअसुप्पडिबुद्धोहितो कोडिअकाकंदरोहितो वग्यावच्चसगुत्तेहितो इत्थ णं कोडिअगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ चत्तारि कुलाई एवमाहिज्जति, से किं तं साहाओ? साहाओ एवमाहिज्जति, तं जहा-उच्चानागरिविज्जा-हरी अ वयरी अ मज्झिमिल्ला य । कोडिअगणस्स एआ, हवंति चत्तारि साहाओ॥१॥ से तं साहाओ, से किं तं कुलाई ? कुलाई एवमाहिज्जंति, तं जहा-पढमित्थ बंभलिज्जं; बिइअं नामेण वत्थलिज्जं तु । तइअं पुण वाणिज्जं, चउत्थयं पन्हवाहणयं ॥२॥ थेराणं सुट्ठिअसुप्पडिबुद्धाणं कोडिअकाकंदगाणं वग्यावच्चसगुत्ताणं इमे पंच थेरा अंतेवासी
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy