________________
थेरेहितो णं इसिगुत्तेहिंतो कार्कदिएहिती वासिंद्वसगुत्तेहिंतो इत्थ णं माणवगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ तिन्निओकुलाई एवमाहिज्जंति, से किंतं साहाओ? साहाओ एवमाहिज्जति, तंजहा-कासविज्जिया १, गोअमिज्जिआ२, वासिट्ठिआ३, सोरद्विआ ४, से तं साहाओ, से किं तं कुलाई ? कुलाई एवमाहिज्जंति, तं जहाइसियत्ति इत्थ पढम, बिइअं च इसिदत्तिअं मुणेयव्वं । तइअं च अभिजयंतं, तिन्नि कुला माणवगणस्स ॥१॥ थेरोहितो सुट्ठिअसुप्पडिबुद्धोहितो कोडिअकाकंदरोहितो वग्यावच्चसगुत्तेहितो इत्थ णं कोडिअगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ चत्तारि कुलाई एवमाहिज्जति, से किं तं साहाओ? साहाओ एवमाहिज्जति, तं जहा-उच्चानागरिविज्जा-हरी अ वयरी अ मज्झिमिल्ला य । कोडिअगणस्स एआ, हवंति चत्तारि साहाओ॥१॥ से तं साहाओ, से किं तं कुलाई ? कुलाई एवमाहिज्जंति, तं जहा-पढमित्थ बंभलिज्जं; बिइअं नामेण वत्थलिज्जं तु । तइअं पुण वाणिज्जं, चउत्थयं पन्हवाहणयं ॥२॥ थेराणं सुट्ठिअसुप्पडिबुद्धाणं कोडिअकाकंदगाणं वग्यावच्चसगुत्ताणं इमे पंच थेरा अंतेवासी