________________
स्थविरा
कल्प प्रदीपिका ॥१४०॥
पला
शिक्षा का
पढमित्थ वत्थलिज्जं, बीअंपुण पीइधम्मिश्र होइ। तइअंपुण हालिज्जं,चउत्थगंपूसमित्तिज्जं ॥१॥ पंचमगं मालिज्जं, छठें पुण अज्जवेडयं होइ । सत्तमगं कन्हसहं, सत्त कुला चारणगणस्स।। थे रेहितो भद्दजसेहितो भारदायसगुत्तेहिंतो इत्थ णं उड्डवालियगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ तिन्नि अ कुलाई एवमाहिज्जति, से किं तं साहाओ? साहाओ एवमाहिंज्जति, तं जहा-चंपिज्जिआ १, भदिज्जिआ२, काकंदिआ ३, मेहलिज्जिआ४, से तं साहाओ, से किं तंकुलाई ? कुलाई एवमाहिज्जति, तं जहाभदजसिअंतह भद्द-गुत्तिअंतइअंच होइ जसभदं। एयाइं उडवालिअ-गणस्स तिन्नेव य कुलाइं॥१॥ थेरोहितो णं कामिडीहितो कोडालसगुत्तेहिंतो इत्थ णं वेसवाडिअगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ चत्तारि कुलाई एवमाहिज्जंति, से किं तं साहाओ ? साहाओ एवमाहिज्जंति तं जहा--सावत्थिआ १, रज्जपालिआ २, अंतरिज्जिआ ३, खेमलिज्जिआ ४, से तं साहाओ, से किं तं कुलाई ? कुलाई एवमाहिज्जति, तं जहागणिअं मेहलिअकाम-द्विअं च तह होइ इंदपुरगंच । एयाई वेसवाडिअ-गणस्सचत्तारिउ कुलाइं॥१॥
Migration
॥१४॥