________________
व्याख्या-अञ्जरोहेणेत्यादि आर्यरोहणो १ भद्रयशा २ मेघः ३ कामर्द्विः ४ सुस्थितः ५ सुप्रतिबद्धो ६ | रक्षितो ७ रोहगुप्तः ८ ऋषिगुप्तः ९श्रीगुप्तः १० ब्रह्मा ११ सोम १२ इति द्वादशगणधारिणः सुहस्तिशिष्याः।
थेरेहितो णं अज्जरोहणेहितो कासवगुत्तेहितो तत्थ णं उद्देहगणे नामं गणे निग्गए, तस्सिमाओ चत्तारि साहाओ निग्गयाओ, छच्च कुलाई एवमाहिज्जति,से किं तं साहाओ ? साहाओ एवमाहिज्जंति तं जहा- उर्दुवरिज्जिआ १. मासपूरिआ २, मइपत्तिआ ३, पन्नपत्तिआ ४, से तं साहाओ, से किं तं कुलाइं? कुलाइं एवमाहिज्जंति, तं जहापढमं च नागभूअं, बीअं पुणसोमभूइअं होइ । अह उल्लगच्छ तइअं, चउत्थयं हत्थलिज्जं तु ॥१॥ पंचमगं नंदिज्जं, छठं पुण पारिहासयं होइ । उद्देहगणस्सेए, छच्च कुला हुंति नायव्वा ॥२॥ थेरोहितो णं सिरिगुत्तेहिंतो हारियसगुत्तेहिंतो इत्थ णं चारगणे नामं गणे निग्गए, तस्स णं इमाओ चारि साहाओ, सत्त य कुलाई एवमाहिज्जति, से किं तं साहाओ ? साहाओ एवमाहिज्जंति, तं जहा-हारिअमालागारी ?, संकासिआ २, गवेधुआ ३, विज्जनागरी ४, से तं साहाओ, से किंतंकुलाई ? कुलाई एवमाहिज्जति, तं जहा