SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ कल्प प्रदीपिका ॥१३९|| स्थविरा जीवाऽजीवादिराशिद्वयस्थापिते।तत्प्रतिभा निराकर्तुं विश्वत्रयी,कालत्रयी, सन्ध्यात्रयी, वचस्त्रयी, वेदत्रयी, पुरुषत्रयी तथा जीवाऽजीवनोजीवराशिवयं संस्थाप्य तं जित्वा महामहपूर्व पश्चादेत्य गुरुभ्यः सर्व वृत्तान्तं व्यज्ञपयत् । गुरुभिरूचे 'वत्स वरं चक्रे, परं जीवाऽजीवनोजीवेति राशित्रयस्थापनं उत्सूत्रमिति तत्र गत्वा दस्व मिथ्यादुष्कृतं' ततः कथं पर्षदि स्वयं प्रज्ञाप्य स्वयमप्रमाणयामि इति जाताऽहङ्कारेण तेन न तथा चक्रे । ततः षण्मासी यावद् राजसभायां वादमासूत्र्य कुत्रिकापणजीवाऽजीवनोजीवमार्गणादियुक्त्या चतुश्चत्वारिंशेन पृच्छाशतेन निर्लोठितः, कथमपि स्वाग्रहमत्यजन् गुरुभिः क्रुधा खेलमात्रभस्मक्षेपेण शिरोमुण्डनपूर्व सङ्घबाह्यश्चक्रे । ततस्ततः षष्ठनिलवास्त्रैराशिकाः क्रमेण वैशेषिकदर्शनप्रकटितमिति। थेरेहितो णं उत्तखलिस्सहेहिंतो तत्थ णं उत्तरबलिस्सहे नामं गणे निग्गए, तस्स णं इमाओ चत्वारि साहाओ एवमाहिज्जति, तं जहा-कोसंविआ १, सुत्तिवत्तिआ २, कोडंबाणी ३, चंदनागरी ४। थेरस्स णं अज्जसुहत्थिस्स वासिट्ठसगुत्तस्स इमे दुवालस थेरा अंतेवासी अहावचा अभिण्णाया हुत्था, तं जहा-थेरे अज्जरोहणे १, भदजसे २ मेहगणी अ ३ कामिड्डी ४। सुट्ठिअ ५ सुप्पडिबुद्धे ६, रक्खिअ ७ तह रोहगुत्ते य ८॥१॥ इसिगुत्ते ९ सिरिगुत्ते १०, गणी य बंभे ११ गणी य तह सोमे १२। दस दो य गणहरा खलु, एए सीसा सुहत्थिस्स ॥२॥ N ustaw
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy