SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ विवक्षिता पुरुषसन्ततिः शाखा यथाऽस्मदीया वैरनाम्ना वैरीशाखा । कुलानि - तत्र तत्तच्छि ष्याणां पृथग् पृथग् अन्वयाः यथा चान्द्रकुलं नागेन्द्रकुलमित्यादि । अहावच्चा इति यथार्थान्यपत्यानि यथार्थतामाह-न पतन्ति यस्मिन्नुत्पन्ने दुर्गतौ अयशः पङ्के वा पूर्वजास्तदपत्यं सदाचारिणश्च सुशिष्याः पूर्वजान् गुरुन्नोभयत्रापि पातयन्ति प्रत्युत प्रभासयन्तीति यथापत्यानि यतश्चैव मतएवाऽभिज्ञाताः - सर्वत्र ख्यातिभाज इत्यर्थः । सेणास्थाने बहुष्वादर्शेषु एणा इत्यपि । छलूए रोहगुत्तेत्ति विवादाऽवसरे द्रव्य १ गुण २ कर्म ३ सामान्य ४ विशेष ५ समवाया ६ ख्य षट्पदार्थप्ररूपत्वात् षट् उलुकगोत्रोत्पन्नत्वेनोलूकः, षट् चासावुलूकञ्च, उलूकत्वमेव व्यनक्ति-कोसियगोत्तेणं त्ति कौशिकोलूकशब्दयोर्नाऽर्थभिन्नत्वं । तेरासियतत्रैराशिकाः - जीवाs१ जीव २ नोजीवाऽऽ३ ख्यराशित्रयप्ररूपिणस्तच्छिष्यप्रशिष्याः तदुत्पत्तिस्त्वेवं " श्रीवीरात् पञ्चशतचतुश्चत्वारिंशत्तमे वर्षे अन्तरञ्जिकापुया भूतमहोद्यानस्थश्रीगुप्ताचार्यशिष्यो रोहतोऽन्यदा विद्ययोदरं स्फुटतीति बद्धोदरप वृश्चिक १ सर्प २ मूषक ३ मृगी ४ वराही ५ काकी ६ शकुनिका ७ रूपसप्तविद्या कुशल पोहशालाऽभिध परिव्राजक प्रवादिवाद्यमान पटहं पस्पर्श । तदनु गुरुभ्यः पठितसिद्धतत्प्रतिपक्ष मयूरी १ नकुली २ बिडाली ३ व्याघ्री ४ सिंही ५ उलूकी ६ उलावकी ७ तिससविद्याः शेषोपद्रवे इदं त्वया भ्राम्यं यथाऽजेयो भवसीत्युक्त्वाऽभिमन्त्रयाऽर्पितं रजोहरणं च प्राप्य ताभिर्विद्याभिर्विजितेन तेन सौख्या सौख्ये, नीचोच्चौ, मुक्तिसंसारौ, पुण्यपापे, शुभाशुभे, संपदाऽऽपदौ, जीवितमरणे,
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy