________________
विवक्षिता पुरुषसन्ततिः शाखा यथाऽस्मदीया वैरनाम्ना वैरीशाखा । कुलानि - तत्र तत्तच्छि ष्याणां पृथग् पृथग् अन्वयाः यथा चान्द्रकुलं नागेन्द्रकुलमित्यादि । अहावच्चा इति यथार्थान्यपत्यानि यथार्थतामाह-न पतन्ति यस्मिन्नुत्पन्ने दुर्गतौ अयशः पङ्के वा पूर्वजास्तदपत्यं सदाचारिणश्च सुशिष्याः पूर्वजान् गुरुन्नोभयत्रापि पातयन्ति प्रत्युत प्रभासयन्तीति यथापत्यानि यतश्चैव मतएवाऽभिज्ञाताः - सर्वत्र ख्यातिभाज इत्यर्थः । सेणास्थाने बहुष्वादर्शेषु एणा इत्यपि । छलूए रोहगुत्तेत्ति विवादाऽवसरे द्रव्य १ गुण २ कर्म ३ सामान्य ४ विशेष ५ समवाया ६ ख्य षट्पदार्थप्ररूपत्वात् षट् उलुकगोत्रोत्पन्नत्वेनोलूकः, षट् चासावुलूकञ्च, उलूकत्वमेव व्यनक्ति-कोसियगोत्तेणं त्ति कौशिकोलूकशब्दयोर्नाऽर्थभिन्नत्वं । तेरासियतत्रैराशिकाः - जीवाs१ जीव २ नोजीवाऽऽ३ ख्यराशित्रयप्ररूपिणस्तच्छिष्यप्रशिष्याः तदुत्पत्तिस्त्वेवं
" श्रीवीरात् पञ्चशतचतुश्चत्वारिंशत्तमे वर्षे अन्तरञ्जिकापुया भूतमहोद्यानस्थश्रीगुप्ताचार्यशिष्यो रोहतोऽन्यदा विद्ययोदरं स्फुटतीति बद्धोदरप वृश्चिक १ सर्प २ मूषक ३ मृगी ४ वराही ५ काकी ६ शकुनिका ७ रूपसप्तविद्या कुशल पोहशालाऽभिध परिव्राजक प्रवादिवाद्यमान पटहं पस्पर्श । तदनु गुरुभ्यः पठितसिद्धतत्प्रतिपक्ष मयूरी १ नकुली २ बिडाली ३ व्याघ्री ४ सिंही ५ उलूकी ६ उलावकी ७ तिससविद्याः शेषोपद्रवे इदं त्वया भ्राम्यं यथाऽजेयो भवसीत्युक्त्वाऽभिमन्त्रयाऽर्पितं रजोहरणं च प्राप्य ताभिर्विद्याभिर्विजितेन तेन सौख्या सौख्ये, नीचोच्चौ, मुक्तिसंसारौ, पुण्यपापे, शुभाशुभे, संपदाऽऽपदौ, जीवितमरणे,