SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ कल्प प्रदीपिका ॥१३८।। जक्खा य जक्खदिन्ना, भूआ तह होइ भूअदिना य । सेणा वेणा रेणा,भगिणीओ थूलभदस्स॥१॥ स्थिविरा वली थेरस्स णं अज्जथूलभद्दस्स गोयमसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था, तं जहा-थेरे अज्जमहागिरी एलावच्चसगुत्ते, थेरे अज्जसुहत्थी वासिट्ठसगुत्ते । थेरस्स णं अज्जमहागिरिस्स एलावच्चसगुत्तस्स इमे अट्ठ थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा-थेरे उत्तरे १, थेरे वलिसहे २, थेरे धणड्ढे ३, थेरे सिरिड्डे, ४, थेरे कोडिन्ने ५, थेरे नागे ६, थेरे नागमित्ते ७, थेरे छलुए रोहगुत्ते कोसियगुत्ते णं ८, थेरोहतो णं छलुएहितो रोहगुत्तेहिंतो कोसियगुत्तेहिंतो तत्थ णं तेरासिया निग्गया। ___ व्याख्या-वित्थरवायणाए पुणेत्यादित....कासवगुत्ते पणिवयामीति पर्यन्तम् । तत्राऽस्यां वाचनायां बहवो वाचना भेदा लेखकवैगुण्याज्जाताः । तत्रस्थविराणां च शाखाः कुलानि च साम्प्रतं प्रायोऽना वसीयन्ते नामान्तरतिरोहितानि वा भविष्यत्यतो निर्णयं कत्तुं न पार्यते । पाटे तु तस्मादिह बहुश्रुता एव प्रमाणं ॥ तत्र कुलमेकाचार्यसन्ततिः, शाखास्तु तस्यामेव सन्ततो पुरुषविशेषाणां पृथग् पृथग् अन्वयाः, एकवाचनाचारमुनिसमुदायो गणः । यतःतत्य कुलं विन्नेअं, एगायरिअस्स संतति जा ओ । दुन्दं कुलाणमिहो पुण, साविक्खाणं गणो होइ ॥ १ ॥ NI ॥१३८॥
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy