SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ मज्झिमगाणं तु इमं, जं कडमुहिस्स तस्स चेव त्ति नो कप्पइ सेसाणं, कप्पइ तं एस मेरत्ति ॥१॥ ॥ एषा मर्यादेत्यर्थ ॥ औदेशिककल्पो द्वितीयः ॥२॥ 'सिझायर' शय्यातरो-वसतिस्वामी, तस्य पिण्डोऽशन१ पानर खादिम३ खादिम४ वा पात्र कम्बल७ रजोहरण८ सूची९ नखरदन१० पिष्पलक (क्षुरम)११ कर्णशोधन१२ लक्षणो बादशविधः सर्वजिनतीर्थेषु साधूनामकल्प्यः॥ यतः सिज्झायरो ति भण्णइ, आलयसामी य तस्स जो पिण्डो सो सव्वेसिं न कप्पइ, पसंगगुरुदोषभावाओ॥१॥ 'पसंगेति'-प्रसङ्के-तद्ग्रहणप्रसक्ती-सन्निहितसाधुगुणरागादनेषणीयाहारनिष्पादनं, येन वसतिदेया तेनाहाराथपि देयमितिभिया वसतेौलभ्यम्, भक्तपानशिष्याचभावश्चेति, महादोषसावादित्यर्थः" जइ जग्गति सुविहिया, करंति आवस्सयं च अन्नत्थ सिज्झायरो न होइ, सुत्तेव कए सो होइ ॥२॥
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy