________________
तण,१ डगल,२ छार३ मल्लग४, सिज्झा५ संथारद पीढ७ लेवाइट सिज्झायर९. पिण्डो सो, न होई सीसो अ सोविहिओ ॥३॥
.. . शिष्यः सोपधिकश्चेत्यर्थः । शय्यातरकल्पस्तृतीयः३॥ 'रायपिंड'-राजा-सेनापति-श्रेष्ठयमात्य-सार्थवाह लक्षणैः पंचभिःसार्द्ध राज्यं भुञानश्चक्रवादिस्तस्य पिण्डोऽ शनादि चतुष्कं४ वस्त्रं पात्रंद कम्बलं७ रजोहरणं८ चेत्यष्टविधः। सचाद्यान्यजिनतीर्थयोाघातादि
दोषदृषितत्वादकल्प्यः, । व्याघातादयश्चैवं-आद्यान्त्यजिनसाधूनां भिक्षार्थ राजवेश्मनि व्रजतां युवराजेश्वराN दिभ्योऽशिवषुद्ध-या वपुः पात्रादिहननं स्यात्, गजाश्वदासदासीदर्शने दौर्मनस्यं च, राजप्रतिग्रहस्य च लोकेऽपि गहरे। यतः
राजप्रतिग्रहदग्धानां, ब्राह्मणानां युधिष्ठिर ?।
छिन्नानामिव बीजानां, पुनर्जन्म न विद्यते ॥१॥ ॥अन्येषां तीर्थेषु मुनीनां ऋजुप्राज्ञत्वात् राजपिण्डः कल्प्यः ॥ राजपिण्डकल्पश्चतुर्थः ॥ ४॥ कृतिकर्म-वंदनकं, सर्वजिनतीर्थेषु साधुभिर्यथापर्यायादिनाऽन्योऽन्य कार्य, साध्वीभिस्तु सर्वाभिरपि || N लघोरपि साधोर्विधेयं, न तु पर्यायाद्यपेक्षणीयं । यतः