SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ स्थविरा प्रदीपिका ॥१३७१ थेरे अज्जसीहगिरी जाईसरे कोसियगुत्ते। थेरस्स णं अज्जसीहगिरिस्स जाईसरस्स कोसिय- वली गुत्तस्स अंतवासी थेरे अजवइरे गोयमसगुत्ते । थेरस्स णं अज्जवयरस्स गोयमसगुत्तस्स अंतवासी थेरे अज्जवयरसेणे उक्कोसियगुत्ते । थेरस्स णं अज्जवयरसेणस्स उक्कोसियगुत्तस्स अंतेवासी चत्तारि थेरा-थेरे अज्जनाइले १, थेरे अज्जपोमिले २ थेरे अज्जजयंते ३, थेरे अज्जतावसे ४, थेराओ अज्जनाइलाओ अज्जनाइला साहा निग्गया, थेराओ अज्जपोमिलाओ अज्जपोमिली साहा । NI निग्गया, थेराओ अज्जनयंताओ अज्जजयंती साहा निग्गया, थेराओ अज्जतावसाओ | अज्जतावसी साहा निग्गया इति ॥ ६॥. ___ व्याख्या-सुष्टिअप्पडिबुद्ध 'त्ति-तुस्थितौ-पुविहितक्रियानिष्ठौ सुप्रतिबद्धौ-सुज्ञाततत्त्वौ ततो विशेषणकर्मधारयः कोटिककाकन्दिकाविति नाम, अन्ये तु सुस्थितसुप्रतिबद्वाविति नाम, कोटिशः सूरिमन्त्रजापपरिज्ञानादिना कोटिको, काकन्यां नगया जातत्वात्काकन्दिकौ इति बिरुदप्राये विशेषणे। त्रिषष्टिकारस्तु सुस्थितसुप्रतिबद इत्येकमेव नामाऽऽहुः । तदाशयं वृद्धा वदन्ति-येन द्वित्वव्याघातः स्याद्यदि परं मधुकैटभन्यायेन सुस्थितेन सह सहचरितः सुप्रतिबुद्धः सुस्थितसुप्रतिबद्ध, इति पक्षाऽऽश्रयणं । तत्र पूज्यत्वाद् बहुवचनमिति ॥६॥ अथ विस्तरणवाचनया स्थविरावलीमाह ॥१३७॥
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy