________________
कल्प प्रदीपिका ॥१३६॥
नित्रयी दूना । तेषु सिंहगुहास्थायी मुनिः स्पर्द्धया गुरुनिषिद्धोऽपि द्वितीयचतुर्मास्या कोशागृहे गतो,
स्थविरादृष्ट्वा च तां दिव्यरूपां चलचित्तोऽजनि।ततस्तया नेपालदेशाऽऽनायितरत्नकम्बलंक्षाले क्षिप्त्वा प्रबोधितः वली सन्नाऽऽगत्याऽऽह
स्थूलभद्रः स्थूलभद्रः स एकोऽखिलसाधुषु । युक्तं दुष्करदुष्कर-कारको गुरुणा जगे॥१॥ ___ स स्थूलभद्रः भद्रबाहुस्वामिपाच दशपूर्वाणि सूत्रार्थाभ्यां जग्राह, शेषाणि चत्वारि सूत्रतश्च, केचि- 1 याहुः-'चतुर्दशपूर्वाणि सूत्रार्थाभ्यां गृहीतवान् । थेरस्स णं अज्जथूलभदस्स गोयमसगुत्तस्स अंतेवासी दुवे थेरा, थेरे अज्जमहागिरी एलावच्चसगोत्ते,
थेरे अज्जसुहत्थी वासिट्ठसगोत्ते ॥ ८॥ अज्जमहागिरित्ति-"च्छिन्ने जिणकप्पे, काही जिणकप्पतुलणमिह धीरो। तं वन्दे मुणिवसह, महागिरिपरमचरणधरं ॥१॥ अज्जमहागिरित्ति-"वुच्छिन्ने जिणकप्पे, काही जिणकप्पतुलणामह घाdemyागरिं वन्दे ॥२॥
"जिणकप्पपरीकम्मं जो कासी तस्स संथवमकासी। सिद्विधरंमि सुहत्थी, अज्जमहागिरिं वन्दे ॥२॥" अज्जसुहस्थित्ति-चन्दे अज्जमुहत्थि, मुणिपवरं जेण संपई राया । रिद्धिं सव्वपसिद्धिं चारित्ता पाविभो परमं ॥१॥ । तथाहि-दुर्भिक्षे काऽपीभ्यगृहे विविधां भिक्षा साधुभ्यो दीयमानां वीक्ष्य कश्चिद्रमकः सुहस्तिशिष्य| साधुभ्यो भिक्षा मार्गयन् गुरवो जानन्ति इति तैरुक्ते सति गुरुपाचे प्राप्तस्तथैव याचमानो लाभं ज्ञात्वा दसदीक्षो यथेच्छ भोजितो, विसूचिकया दीक्षानुमोदनान्मृत्वोज्जयिन्यां त्रिखण्डभोक्ता सम्प्रतिनामा नृ