SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ कल्प प्रदीपिका ॥१३६॥ नित्रयी दूना । तेषु सिंहगुहास्थायी मुनिः स्पर्द्धया गुरुनिषिद्धोऽपि द्वितीयचतुर्मास्या कोशागृहे गतो, स्थविरादृष्ट्वा च तां दिव्यरूपां चलचित्तोऽजनि।ततस्तया नेपालदेशाऽऽनायितरत्नकम्बलंक्षाले क्षिप्त्वा प्रबोधितः वली सन्नाऽऽगत्याऽऽह स्थूलभद्रः स्थूलभद्रः स एकोऽखिलसाधुषु । युक्तं दुष्करदुष्कर-कारको गुरुणा जगे॥१॥ ___ स स्थूलभद्रः भद्रबाहुस्वामिपाच दशपूर्वाणि सूत्रार्थाभ्यां जग्राह, शेषाणि चत्वारि सूत्रतश्च, केचि- 1 याहुः-'चतुर्दशपूर्वाणि सूत्रार्थाभ्यां गृहीतवान् । थेरस्स णं अज्जथूलभदस्स गोयमसगुत्तस्स अंतेवासी दुवे थेरा, थेरे अज्जमहागिरी एलावच्चसगोत्ते, थेरे अज्जसुहत्थी वासिट्ठसगोत्ते ॥ ८॥ अज्जमहागिरित्ति-"च्छिन्ने जिणकप्पे, काही जिणकप्पतुलणमिह धीरो। तं वन्दे मुणिवसह, महागिरिपरमचरणधरं ॥१॥ अज्जमहागिरित्ति-"वुच्छिन्ने जिणकप्पे, काही जिणकप्पतुलणामह घाdemyागरिं वन्दे ॥२॥ "जिणकप्पपरीकम्मं जो कासी तस्स संथवमकासी। सिद्विधरंमि सुहत्थी, अज्जमहागिरिं वन्दे ॥२॥" अज्जसुहस्थित्ति-चन्दे अज्जमुहत्थि, मुणिपवरं जेण संपई राया । रिद्धिं सव्वपसिद्धिं चारित्ता पाविभो परमं ॥१॥ । तथाहि-दुर्भिक्षे काऽपीभ्यगृहे विविधां भिक्षा साधुभ्यो दीयमानां वीक्ष्य कश्चिद्रमकः सुहस्तिशिष्य| साधुभ्यो भिक्षा मार्गयन् गुरवो जानन्ति इति तैरुक्ते सति गुरुपाचे प्राप्तस्तथैव याचमानो लाभं ज्ञात्वा दसदीक्षो यथेच्छ भोजितो, विसूचिकया दीक्षानुमोदनान्मृत्वोज्जयिन्यां त्रिखण्डभोक्ता सम्प्रतिनामा नृ
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy