SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ समणे भगवं महावीरे कासवगुत्ते णं, समणस्स भगवओ महावीरस्स कासवगुत्तस्स अज्जसुहम्मे थेरे अंतेवासी अग्गिवेसायणसगुत्ते । थेरस्स णं अजसुहम्मस्स अग्गिवसायणगुत्तस्स अज्जजंबुनामे थेरे अंतेवासी कासवगुत्ते ।। थेरस्स णं अज्जजंबुनामस्स कासवगुत्तस्स अज्जपभवे थेरे अंतेवासी कच्चायणसगात्ते । थेरस्स णं अज्जप्पभवस्स कच्चायणगोत्तस्स अज्जसिज्जंभवे थेरे अंतेवासी मणगपिया वच्छसगोत्ते, थेरस्स णं अज्जसिज्जंभवस्स मणगपिउणो वच्छसगात्तस्स अज्जजसभद्दे थेरे अंतेवासी तुंगियायणसगात्ते । संखित्तवायणाए ॥५॥ व व्याख्या-समणे इत्यादितः....संखित्तवायणाए इत्यन्तम् । तत्र श्रीवीरपट्टे सुधर्मस्वामी पश्चमो - गणधरः, तत्स्वरूपं सझेपेणेदम्-"कुल्लागसन्निवेशे धम्मिल्लविप्रस्य भहिला भार्याकुक्षिजः ५० वर्षान्ते दीक्षा, ३० वर्षाणि यावत्वीरसेवा, वीरमोक्षात् १२ वर्षाणि छानस्थ्यं, ९२ वर्षान्ते केवलोत्पत्तिस्ततोऽष्टौ वर्षाणि केवल्यवस्थायां । भुक्त्वा सर्व शतवर्षायुर्जम्बूस्वामिनं स्वपदे न्यस्य सिद्धः। श्रीजम्बूस्वरूपं चेदम्-"राज्यगृहे ऋषभधारिण्योः पुत्रः पश्चमस्वर्गादवतीर्णः जम्बूनामा,ौशवाऽतिक्रमे श्रीसुधर्मस्वामिपाचे वैराग्यादात्तशीलसम्यक्त्वोऽपि पित्रोराग्रहादष्टौ कन्याः परिणीता, रात्रौ ताः चौर्यार्थाऽऽगतं च चतुःशतनवनवतिचौरपुत्तं प्रभवं च प्रयोध्य, नवनवतिस्वर्णकोटीस्त्यक्त्वा प्रव्रज्य,क्रमात्
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy