SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ कल्प दीपिका ॥१३४॥ गणधरनामानि श्रीगोतमः ग्रामनामानि पितृनामानि मातृनामानि गोवरग्राम वसुभूति: पृथिवी अग्निभूतिः गोबरग्राम वायुभूतिः गोबरग्राम गोत्राणि मेतार्यः वच्छपुरि प्रभासः राजगृह गौतमः गौतमः गौतमः वसुभूतिः पृथिवी वसुभूतिः पृथिवी व्यक्तः कुल्लाग धर्ममित्र वारुणी भारद्वाजः सुधर्मः कुल्लाग धम्मिल्लः महिला आग्नवैश्यः मण्डितः मौर्यग्राम धनदेवः विजयादेवी वाशिष्ठ: मौर्यपुत्रः मौर्यग्राम मौर्यः विजयादेवी काश्यपः अकम्पितः मिथिला देवः जयन्ती गौतमः अचलभ्राताः कोशल: वसुः नन्दा हार्यः दत्तः वरुणदेवी बल: अतिभद्रा कौण्डिन्यः कौण्डिन्यः गृहस्थ छद्मस्थ केवल पर्यायः पर्यायः पर्यायः ५० ३० १२ ४६ १२ १६ કર १० १८ १२ ૨૮ ५० ५० ५३ ६५ ૪૮ ४६ ३६ १६ ४२ १४ १४ १६ १६ ९ २१ १२ १० ८ ८ सर्वायुः ९२ ७४ ७० ८० १०० ८३ ९५ है ७८ १४ ७२ १६ ६२ १६ ४० मासं पाओवगया, सव्वे वि अ सव्वलद्धिसंपन्ना । वज्जरिसहसंघयणा, समचउरंसा य संद्वाणा ॥ १ ॥ जन्मभूम्यादिकं च तथन्त्रतो ज्ञेयम् ॥ ४ ॥ स्थविरा बलो ॥ १३४ ॥
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy