SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ कल्प प्रदीपिका १२७ चउहिं पुरिससहस्सेहिं सद्धिं एगंदेवदूसमादाय मुंडे भवित्ता अगाराओ अणगारियं पव्वइए ॥२११॥ व्याख्या-उसभेगमित्यादितः...पव्वइए इत्यन्तम् । तत्र लेहाइयाओ त्ति लेखादिका दासप्तति कलाः ताश्चमाः "लिखितं १ गणितं २ गीतं ३ नृत्यं ४ वाद्यं ५ च पठित ६ शिक्षे च७ ज्योति ८च्छन्दोऽ९ लकृति १०व्याकरण ११ निरुक्ति १२ काव्यानि १३ ॥१॥ कात्यायनं १४ निघण्टु १५ गज १६ तुरगारोहणं १७ तयोः शिक्षा १८ शस्त्राभ्यासो १९ रस २० मन्त्र २१ यन्त्र २२ विषय २२ खन्य २४ गन्धवादाश्च ।। २५ ॥ २॥ प्राकृत २६ संस्कृत २७ पैशाचिका २८ पभ्रंशाः २९ स्मृति ३० पुराण ३१ विद्या ३२ सिद्धांत ३३ तर्क ३४ वैद्यक ३५ वेदाऽऽ ३६ गम ३७ संहिते ३८ तिहासाश्च ३९ ॥३॥ सामुद्रिक ४० विज्ञानाऽऽ ४१ चार्यकविद्य ४२ रसायन ४३ कपट ४४ विद्यानुवाद ४५ दर्शनसंस्कारौ ४६ धूर्तशम्बलकं ४७ ॥ ४ ॥ मणिकर्म ४८ तरुचित्सा ४९ खेचर्य ५० मरी ५१ किलेन्द्रजालं ५२ च पातालसिद्धि ५३ यन्त्रकरसवत्य ५४ सर्वकरणी ५५ ॥ ५॥ प्रासादलक्षण ५६ पण ५७-चित्रो ५८ पल ५९ लेप ६० चर्म ६१ कर्माणि । पत्रच्छेद्य ६२ नखच्छेद्यं ६३-पत्रपरीक्षा ६४ वशीकरणं च ६५ ॥ ६॥ काष्ठघटन ६६ देशभाषा ६७-गारुड६८योगाङ्ग६९धातुकर्माणि ७० । केवलिविधि ७१शकुनरुते,७२ इति पुरुषकलाद्विसप्ततिज्ञेयाः ॥७॥ ___अत्र लिखितं हंसलिप्याद्यष्टादशलिपिविधानं, तच्च प्रभुणा दक्षिणकरेण ब्राहया उपदिष्टं, गणित त्वेकादि पराद्धान्तम् तच्च सुन्दर्या वामकरण । काष्टकर्मादिरूपकर्म भरतस्य, पुरुषादिलक्षणं च बाहुबलिनः-उपदिष्टमिति। १२७
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy