SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ उसमे णं अरहा कोसलिए दक्खे दक्खपइण्णे पडिरूवे अल्लीणे भद्दए विणीए वीसं पुवसयसहस्साई कुमाखासमझे वसइ, वसित्ता तेवढिं पुव्वसयसहस्साइं रज्जवासमझे वसइ, तेवद्धिं च पुव्वसयसहस्साई रज्जवासमझे वसमाणे लेहाइयाओ गणियप्पहाणाओ सउणरुयपज्जवसाणाओ बावत्तरि कलाओ, चउसडिं महिलागुणे, सिप्पसयं च कम्माणं, तिन्निवि पयाहिआए उवदिमइ, उवदिसित्ता पुत्तमयं रज्जसए अभिसिंचइ अभिसिंचित्ता पुणरवि लोअंतिएहिं जिअकप्पिएहिं देवेहिं ताहिं इट्ठाहिं जाव वग्गृहि, सेसं तं चेव सव्वं भाणियव्वं, जाव दाणं दाइआणं परिभाइत्ता जे से गिम्हाणं पढमे मासे पढमे पक्खे-चित्तबहुले तस्स णं चित्तबहुलस्स अट्टमीपक्खे णं दिवसस्स पच्छिमे भागे सुदंसणाए सबियाए सदेवमणुआसुराए परिमाए ममणुगम्ममाणमग्गे जाव विपीय रायहाणं मज्झं मज्झणं निग्गच्छइ, निग्गच्छित्ता जेणेव सिद्धत्थवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ, उवागच्छित्ता असोगवरपायवस्स अहे जाव सयमेव चउमुट्ठिअं लोअंकरेइ,करित्ता छटेणं भत्तेणं अपाणएणं आसादाहिं नक्खत्तणं जोगमुवागएणं उगाणं भोगाणं राइण्णाणं खत्तियाणं
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy