________________
चउसद्रि महिलागुणे त्ति-नृत्य १ औचित्य२ चित्र ३ वादित्र ४ मन्त्र५ तन्त्र ६ ज्ञान विज्ञान ८ दम्भ ९ जलस्तम्भ १० गीतगान ११ लालसा १२ मेघवृष्टि १३ फलाकृष्टि १४ आरामरोपण १५ आकारगोपन १६ धर्माचार १७ शकुनविचार १८ क्रियाकल्प १९ संस्कृतजल्प २० प्रासादनीति २१ धर्मनीति २२ वर्णिकावृद्धि २३ सुवर्णसिद्धि २४ सुरभितैलकरण २५ लीलासश्चरण २६ वैद्यकक्रिया २७ कामविक्रिया २८ गजवाजिपरीक्षण २९ पुरुषस्त्रीलक्षण ३० मणिरत्नभेद३१ अष्टादशलिपिपरिच्छेद ३२ तक्षालबुद्धि ३३ वास्तुसिद्धि ३४ घटभ्रम ३५ सारिपरिभ्रम ३६ अञ्जनयोग ३७ हस्तलाघव ३९ वचनपाटव ४० भोज्यविधि ४१ वाणिज्यविधि ४२ मुखमण्डन ४३ शालिखण्डन ४४ कथाकथन ४५ पुष्पग्रन्थन ४६ वक्त्रोक्ति ४७ काव्यशक्ति ४८ स्फारवेष ४९ सर्वभाषाविशेष ५० अभिधानज्ञान ५१ आभरणपरिधान ५२ भृत्योपचार ५३ गृहाचार ५४ काव्यकरण ५५ परनिराकरण ५६ रन्धन ५७ केशबन्धन ५८ वीणाभिनाद ५९ वितण्डावाद ६० अङ्कविचार ६१ लोकव्यवहार ६२ अन्त्याक्षरिका ६३ प्रश्नप्रहेलिका ६४ ॥ इति स्त्रीकलाचतुःषष्टिः।।
सिप्पसयं च कम्माणं नि कर्मणां कृषिवाणिज्यादीनां मध्ये कुम्भकारशिल्पादिकं प्रागुक्तं शिल्पशतमेवोपदिष्टम् । अत एवनाचार्योपदेश कर्म आचार्योपदेशजं च शिल्पमिति कर्मशिल्पयोर्विशेषमामनन्ति । कर्माणि च क्रमेग स्वयमेवोत्पन्नानि । तिन्नि वि पयाहिआए त्ति त्रिण्येतानि ७२ (पुरुष) कलाः, १४ महिलागुणाः, शिल्पशताख्यानि वस्तूनि प्रजाहिताय प्रभुरुपदिशति स्मेत्यर्थः। पुत्तसयं रजसए अभिसिंचइ अभिसिचित्ता त्ति तत्र भरतस्यायोध्याराज्यं, बाहुबलेखहलीदेशे तक्षांशलाराज्य दत्त्वा शेषाऽष्टनवतिपुत्राणां पृथग् पृथग् देशराज्यं च ददौ । पुत्रनामानि त्वेवं--