________________
प्रदीपीका
कल्पी १२४
तेणं कालेणं तेणं समएणं उसमे णं अरहा कोसलिए जे से गिम्हाणं चउत्थे मासे सत्तमे पक्खे आसाढबहुले तस्स णं असाढबहुलस्स चउत्थीपक्खणं सब्वट्ठसिद्धाओ महाविमाणाओ तित्तीस सागरोवमट्टिइयाओ अणंतरं चयं चइत्ता इहेब जंबुद्दीवे दीवे, भारहे वासे इक्खागभूमीए नाभिकुलगरस्स मरुदेवाए भारियाए पुवरत्तावरत्तकालसमयंसि आहारवकंतीए जाव गभत्ताए वक्ते ॥२०५ ॥
व्याख्या-तं जहेत्यादितो...........गम्भत्ताए वक्वन्ते त्ति यावत् सूत्रद्वयं स्पष्टम् ॥२०४-२०५॥ उसभे णं अरहा कोसलिए तिण्णाणोवगया आवि हुत्था तं जहा-चइस्सामि त्ति जाणइ जाव सुविणे पासइ, तं जहा-गयवसह गाहा, सव्वं तहेव नवरं पढमं उसमें मुहेण अइंतं पासइ, सेसाओ गयं, नाभिकुलगरस्स साहेइ, सुविणपाढगा नस्थि, नाभीकुलगरो सयमेव वागरेइ ।। २०६॥
व्याख्या-उसभेगमित्यादितो ...वागरेइत्यन्तम् । तत्र मरुदेवी प्रथम मुखेन अइंतं प्रविशन्तं वृषभ पश्यति, शेषा जन्ययः प्रथमं गजं पश्यन्ति । वीरमाता तु सिंहमद्राक्षीत् ॥ २० ॥