SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ सीयलस्स तिवासअद्धनवमासाहियवायालीसवाससहस्सेहिं इच्चाइयं ३ ॥ २०१॥ श्रीसंभवमोक्षाद्दशलक्षकोटिसागरैरभिनन्दनमोक्षः, ततस्त्रिवर्षसा ष्टमालाधिक-द्विचत्वारिंशत्स| हस्राब्दोन-कदशलक्षकोटिसागरैवीरमूक्तिः, ततो नवशताशीतिवर्षान्ते पुस्तकवाचनादि ॥ ३ ॥ २०१ ।। NT अजियस्स णं अरहओ जावप्पहीणस्स पन्नासं सागरोवमकोडिसयसहस्सा विइकता सेसं जहा सीअलस्स तिवासअद्धनवमासाहियवायालीसवाससहस्सेहिं इच्चाइयं २ ॥ २०२ ।। ____ अजितमोक्षास्त्रिशल्लक्षकोटिसागरैः सम्भवमोक्षः, ततस्त्रिवर्षसा ष्टमासाधिक-द्विचत्वारिंशत्सहस्राब्दोन-विंशतिलक्षकोटिसागरैर्वीरमुक्तिः, ततो नवशताशीतिवर्षान्ते पुस्तकवाचनादि ॥२॥२०२ श्रीऋषभमोक्षात् त्रिवर्षसा ष्टमासाधिक पश्चाशल्लक्षकोटिसागरैरजितमोक्षस्ततस्त्रिवर्षसा - ष्टमासाधिक-द्विचत्वारिंशत्सहस्राब्दोन पश्चाल्लक्षकोटिसागरैर्वीरमुक्तिः, ततः नवशताऽशीतिवर्षान्ते पुस्तकवाचनादि ॥ १॥ १८३-१८४-१८५-१८६-१८७-१८८-१८९-१९०-१९१-१९२-१९३-१९४१९५-१९६-१९७-१९८-१९९-२००-२०१-२०२। तेणं कालेणं तेणं समएणं उसभे अरहा कोसलिए चउ उत्तरासाढे अभीइपंचमे हुत्था ॥२०३।। व्याख्या-तेणमित्यादितः..........हुत्थेत्यन्तम् । तत्र कोशलायां भवः कौशलिकः ॥२०३॥ तं जहा उत्तरासाढाहिं चुए, चइत्ता गम्भं वक्ते, जाव अभीइणा परिनिव्वुए ॥ २०४ ॥
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy