________________
सीयलस्स तिवासअद्धनवमासाहियवायालीसवाससहस्सेहिं इच्चाइयं ३ ॥ २०१॥
श्रीसंभवमोक्षाद्दशलक्षकोटिसागरैरभिनन्दनमोक्षः, ततस्त्रिवर्षसा ष्टमालाधिक-द्विचत्वारिंशत्स| हस्राब्दोन-कदशलक्षकोटिसागरैवीरमूक्तिः, ततो नवशताशीतिवर्षान्ते पुस्तकवाचनादि ॥ ३ ॥ २०१ ।। NT अजियस्स णं अरहओ जावप्पहीणस्स पन्नासं सागरोवमकोडिसयसहस्सा विइकता सेसं
जहा सीअलस्स तिवासअद्धनवमासाहियवायालीसवाससहस्सेहिं इच्चाइयं २ ॥ २०२ ।। ____ अजितमोक्षास्त्रिशल्लक्षकोटिसागरैः सम्भवमोक्षः, ततस्त्रिवर्षसा ष्टमासाधिक-द्विचत्वारिंशत्सहस्राब्दोन-विंशतिलक्षकोटिसागरैर्वीरमुक्तिः, ततो नवशताशीतिवर्षान्ते पुस्तकवाचनादि ॥२॥२०२
श्रीऋषभमोक्षात् त्रिवर्षसा ष्टमासाधिक पश्चाशल्लक्षकोटिसागरैरजितमोक्षस्ततस्त्रिवर्षसा - ष्टमासाधिक-द्विचत्वारिंशत्सहस्राब्दोन पश्चाल्लक्षकोटिसागरैर्वीरमुक्तिः, ततः नवशताऽशीतिवर्षान्ते पुस्तकवाचनादि ॥ १॥ १८३-१८४-१८५-१८६-१८७-१८८-१८९-१९०-१९१-१९२-१९३-१९४१९५-१९६-१९७-१९८-१९९-२००-२०१-२०२। तेणं कालेणं तेणं समएणं उसभे अरहा कोसलिए चउ उत्तरासाढे अभीइपंचमे हुत्था ॥२०३।। व्याख्या-तेणमित्यादितः..........हुत्थेत्यन्तम् । तत्र कोशलायां भवः कौशलिकः ॥२०३॥ तं जहा उत्तरासाढाहिं चुए, चइत्ता गम्भं वक्ते, जाव अभीइणा परिनिव्वुए ॥ २०४ ॥