SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ तेणं कालेणं तेणं समएणं उसभे णं अरहा कोसलिए जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले तस्स णं चित्तबहुलस्स अट्ठमीपक्खणं नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाणं जाव आसाढाहिं नक्खत्तेणं जोगमुवागएणं आरोग्गारोग्गंदारयं पयाया ॥ २०७॥ व्याख्या तेणमित्यादितो......दारयं पयायेत्यन्तम्, प्राग्वत् ॥२०७॥ तं चेव सव्वं जाव देवा देवीओ य वसुहाखासं वासिंसु सेसं तहेव चारगसोहणं माणुम्माणवद्धणं उस्सुकमाइय ठिइवडियं जूयवज्जं सबं भाणियव्वं ॥ २०८ ॥ व्याख्या-तं चेव सव्वमित्यादितो...भाणियध्वमित्यन्तम् तत्र,अथ स्वर्गच्युतः प्रभुरप्रतिपातिज्ञानत्रयो, 0 जातिस्मरो, अनेकदेवदेवीयुतः, क्रमेण प्रवर्द्धमानः सन् आहाराभिलाषे सुरसञ्चारिताऽमृतरसामलिं मुखे क्षिपति । एवमन्येऽपि अन्तिो बाल्ये ज्ञेया, बाल्यातिक्रमे अग्निपक्वाहारभुजः, रूषभस्त्वाव तं सुरानीतोत्तरकुरुकल्पद्रुफलाहारं कृतवान्। किश्चिदनसातवर्षे प्रभोः प्रथमतीर्थकृवंशस्थापनं 'शक्रजीतं' इति विमृश्य कथं रिक्तपाणिः प्रभोः पुरो यामीति महतीमिक्षुयष्टिमादायानेकदेवयुतः शक्रो नाभिकु लकराङ्कस्थितस्य प्रभोः पुरस्तस्थौ । दृष्ट्वा इक्षुयष्टिम् प्रभुणा पाणौ प्रसारिते 'भक्षयसीक्षुम्' इत्युक्त्वा दत्वा च ताम् इक्ष्वभिलाषात् प्रभोवंश 'इक्ष्वाकु' नामाऽस्तु, गोत्रमप्यस्यैतत्पूर्वजानामिक्ष्वभिलाषात्
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy