________________
कल्प
१२०
चित्ता नक्खत्तेणं जोगमुवागएणं पुवरत्तावरत्तकालसमर्थसि नेसज्जिए कालगए ( ग्र८००) जाव सव्वदुक्खप्पहीणे ॥ १८२ ॥
व्याख्या- तेणमित्यादितः. . सव्वदुक्खप्पहीणे इत्यन्तम् । तत्र पंचहिं छत्तीसेहि ति पदत्रिशदधिकैः पञ्चशतैः निसज्झिए सि निषण्णः ।। १८१ ।।
अरहओ णं अरिट्ठनेमिस्स कालगयस्स जाव सवदुक्खप्पहीणस्स चउरासीइं वाससहस्साई विइक्ताई पंचासीइमस्स वाससहस्सस्स नव वाससयाई विइक्कंताई दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ ॥ १८२ ॥
व्याख्या - अरहओ णमित्यादितः... ..काले गच्छईयन्तं सष्टुं परं श्रीनेमिनिर्वाणात् त्र्यशीतिसहस्रसाईसप्तशतवर्षान्ते श्रीपार्श्वमोक्षः, ततः सार्द्धद्विशत वर्षान्ते श्रीवीरमोक्षः, ततो नवशताशीतिवर्षान्ते पुस्तकवाचनादि व्याख्या प्राग्वत् ॥ १८२ ।। इति श्रीनेमिचरित्रं ।
अतः परं ग्रन्थगौरव भयान्नम्याद्यजितान्तानां पञ्चानुपूर्व्या अन्तरकालमेवाहनमिस्स णं अरहओ कालगयस्स जाव सङ्घदुक्खप्पहीणस्स पंच वाससयसहस्साइं चउरासीई च वाससहस्साइं नव वाससयाई विइकंताई दसमस्स य वाससयस्स अयं असीइमे संवच्छरे
प्रदीपीका
१२०