SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ कल्प १२० चित्ता नक्खत्तेणं जोगमुवागएणं पुवरत्तावरत्तकालसमर्थसि नेसज्जिए कालगए ( ग्र८००) जाव सव्वदुक्खप्पहीणे ॥ १८२ ॥ व्याख्या- तेणमित्यादितः. . सव्वदुक्खप्पहीणे इत्यन्तम् । तत्र पंचहिं छत्तीसेहि ति पदत्रिशदधिकैः पञ्चशतैः निसज्झिए सि निषण्णः ।। १८१ ।। अरहओ णं अरिट्ठनेमिस्स कालगयस्स जाव सवदुक्खप्पहीणस्स चउरासीइं वाससहस्साई विइक्ताई पंचासीइमस्स वाससहस्सस्स नव वाससयाई विइक्कंताई दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ ॥ १८२ ॥ व्याख्या - अरहओ णमित्यादितः... ..काले गच्छईयन्तं सष्टुं परं श्रीनेमिनिर्वाणात् त्र्यशीतिसहस्रसाईसप्तशतवर्षान्ते श्रीपार्श्वमोक्षः, ततः सार्द्धद्विशत वर्षान्ते श्रीवीरमोक्षः, ततो नवशताशीतिवर्षान्ते पुस्तकवाचनादि व्याख्या प्राग्वत् ॥ १८२ ।। इति श्रीनेमिचरित्रं । अतः परं ग्रन्थगौरव भयान्नम्याद्यजितान्तानां पञ्चानुपूर्व्या अन्तरकालमेवाहनमिस्स णं अरहओ कालगयस्स जाव सङ्घदुक्खप्पहीणस्स पंच वाससयसहस्साइं चउरासीई च वाससहस्साइं नव वाससयाई विइकंताई दसमस्स य वाससयस्स अयं असीइमे संवच्छरे प्रदीपीका १२०
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy