________________
काले गच्छ २१ ।। १८३ ॥
व्याख्या - नमिस्स णं अरहओ इत्यादितः. .....इच्चाइअमिति यावत् विंशति सूत्राणि व्यक्तानि तथायतिस्पष्टार्थं किञ्चित्समुदायार्थी लिख्यते - श्रीनमिनिर्वाणात् पञ्चलक्षवर्षेः [ ५००००० ] नेमिर्मोक्षः । ततश्चतुरशीतिसहस्रनवशताशीतिवर्षान्ते [ ८४९८० ] पुस्तक वाचनादि । २१ ॥१८३॥
मुणिसुव्वयस्स णं अरहओ जाव सव्वदुक्खपहीणस्स इक्कारस वाससयसहस्साइं चउरासी च वाससहस्साई नव वाससयाई विइक्कंताई, दसमस्स य वासस्यस्स अयं असीइमे संवच्छ काले गच्छइ २० ॥ १८४॥
श्रीमुनिसुव्रतमोक्षात् षड्लक्षवर्षेः [ ६००००० ] नमिमोक्षः, ततः पञ्चलक्षचतुरशीतिसहस्रनवशताशीतिवर्षाते [ ५८४९८० ] पुस्तकवाचनादि ।। २० ।। १८४ ।।
मल्लिस णं अरहओ जाव सव्वदुक्ख पहीणस्स पण्णडिं वाससयसहस्साइं चउरासीइं च वाससहस्साई नव वाससयाई विकताई, दसमस् य वाससयस्स अयं असीइमे संवच्छरे काले गच्छ १९ ॥१८५॥
श्रीमल्लिमोक्षाच्चतुःपञ्चाशल्लक्षवर्षे [ ५४००००० ] र्मुनिसुव्रतमोक्षः । ततश्चैकादशलक्षचतुरशीति
५३