________________
पण्णरस समणसया सिद्धा, तीसं आज्जियासयाई सिद्धाई, अरहओ णं अरिटनोमिस्स दुविहा अंतगडभूमी हुत्था, तं जहा जुगंतकडभूमी य परियायंतकडभूमी य, जाव अट्ठमाओ पुरिसजुगाओ जुगंतकडभूमी, दुवालसपरियाए अंतमकासी ॥ १८०॥
व्याख्या-अरहओ णमित्यादितो.........दुवालसपरियाए अंतमकासीति यावत् परिवारसक्ता सससूत्रीस्पष्टा ॥ १७४ । १७५ । १७६ । १७७ । १७८ । १७९ ॥ १८०। । तेणं कालेणं तेणं समएणं अरहा अस्टिनेमि तिन्नि वाससयाई कुमाखासमझे वसित्ता, चउप्पन्नं राइंदियाई छउमत्थपरियायं पाउणित्ता, देसुणाई सत्तवाससयाइं केवलिपरियायं पाउणित्ता, पडिपुन्नाइं सत्तवाससयाइं सामण्णपरियायं पाउणित्ता, एगं वाससहस्सं सव्वाउयं पालइत्ता, खीणे वेयणिज्जाउयणामगुत्ते, इमीसे ओसप्पिणीए दूसमसुसमाए बहुविइकताए जे से गिम्हाणं चउत्थे मासे अट्ठमे पक्खे आसाढसुद्धे,तस्स णं आसाढसुद्धस्स अट्ठमीपक्खेणं उप्पि उज्जितसेलसिहरंसि पंचहिं छत्तीसेहिं अणगारसएहिं सद्धिं मासिएणं भत्तेणं अपाणएणं