SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ . किश्चाऽहं क्षीणभोगकर्मा, अत्रान्तरे लाकान्तिकदेवाः प्रदीपीका "जय निर्जितकन्दर्प ! जन्तुजाताभयमद ! । नित्योत्सवावतारार्थ, नाथ ! तीर्थ प्रवर्त्तय ॥ २३ ॥ इति प्रभु प्रोच्य, स्वामी वार्षिकदानानन्तरं त्रिभुवनमानन्दयिष्यतीति समुद्रविजयादीन प्रोत्साह-12 | यन्ति । ततः सर्वेऽपि सन्तुष्टाः दानविधिस्तु वीरवत् ॥ १७१ ॥ जे से वासाणं पढमे मासे दुचे पक्खे सावणसुद्धे, तस्स णं सावणसुद्धस्स छट्ठीपक्खणं पुव्वKM हकालसमयंसि उत्तरकुराए सीयाए सदेवमगुयासुराए परिसाए अणुगम्ममाणमग्गे जाव बार वईए णयरीए मज्झं मझेणं निग्गच्छइ, निगच्छित्ता, जेगेव खयए उज्जाणे तेणेव उवागच्छाइ, उवागच्छित्ता असोगवरपायवस्स अहे मीयं ठावेई, अवित्ता सीयाओ पचोरुहइ, पचोरहित्ता सयमेव आभरणमल्लालंकारं ओमुयइ, ओमुइत्ता सयमेव पंचमुट्ठियं लोयं करेइ, करित्ता छटेणं भत्तेणं अपाणएणं चित्ताहिं नक्खत्तेणं जोंगमुवागएणं एगं देवदूसमादाय एगेणं पुरिससहस्सेणं सद्धिं मुंडे भवित्ता अगाराओ अणगारियं पब्वइए ॥ १७२ ॥ व्याख्या-जे से इत्यादितः............ पवइए इत्यन्नम् स्पष्टम् ।। १७२ ॥ an
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy