SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ अरहओ णं अरिहनेमी चउपन्नं राइंदियाई निच्चं वोसट्टकाए चियत्तदेहे, तं चेक सव्वं जाव पणपन्नगस्स राइंदियस्म अंतरा वट्टमाणस्स जे से वासाणं तच्चे मासे पंचमे पक्खे आसोयबहुले, तस्स णं आसोयबहुलस्स पण्णरसीपक्खणं दिवसस्स पच्छिमे भागे उजितसेलसिहरे वेडसपायवस्स अहे अट्ठमणं भत्तेणं अपाणएणं चित्ताहिं नक्खत्तेणं जोगमुवागएणं झागंत- H रियाए वट्टमाणस्स अणंते अणुत्तरे निव्वाघाए निरावरणे जाव केवलवरनाणदंसणे समुप्पन्ने जाव सव्वलोए सव्वजीवाणं भावे जाणमाणे पासमाणे विहरइ ॥ १७३ ॥ M व्याख्या-अरहेत्यादि.तो..........विहरईत्यन्नम् । तत्र रैवताद्रिशृङ्गे वेतसवृक्षाधः केवलज्ञानमुत्पेदे । तता वनपालेन कृष्णो विज्ञप्तस्तस्मै साईद्वादशरूप्यकोटीदत्वा सपरिच्छदः प्रभु नन्तुमगात् । स्वामिरा देशनां श्रुत्वा द्विसहस्रनृपान्वितो वरदत्तनृपो दीक्षामादात् । प्रभोः दृढरागां राजीमतीं वीक्ष्य हरिः स्नेह कारणं प्रपच्छ, ततो धन-धनवतीभवादारभ्याष्टभवावधिं यावत् तया सह सम्बन्ध स्वाम्याह, ततोऽन्यत्र विहत्य पुनः समवमृतस्य प्रभोः पाश्य रथनेमिः बहुकन्याऽन्विता राजीमती च प्रनवाज, अन्यदा सा व्रजती वृष्टिबाधिता गिरिगृहां प्राविशत् । प्राप्रविष्टो रथनेमिनिवस्त्रां तां वीक्ष्य क्षुभितो भोगार्थ प्राधि ५२
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy