________________
सोपालम्भ चाह-- "जइ संयलसिद्धभुत्ताई धुत्वरतासि (मुत्ति) गणियाए । ता एवं परिणयणारम्भेण विडम्बिया किमहं" ॥ १५ ॥
सख्यौ सरोवं यथा"लोअपसिद्धी वत्तडी, सहीए एक सुणिज्ज । सरलं विरलं सामलं, चुकिा वीहि करिज्ज १६॥ पिम्मरहिमि पिइसहि, एमि वि किं करेसि पिअभावं । पिम्मपरं किंपि वर, अनयरं ते करिसामो ॥१७॥ 'राजीमती की पिघाय अश्राव्यं किं श्रावयथ:“जई कहवि पच्छिमाए, उदयं पावेद दिणयरो तह वि । मुत्तुण नेमिनाहं, करेमि नाहं वरं अन्नं ॥१८॥
पुनमि प्रत्याहतिव्रतेच्छुरिच्छाऽधिकमेव दत्से,त्वं यावकेभ्यो गृहमागतेभ्यः। मयाऽर्थयन्त्या जगतामधीशो,हस्तोऽपि हस्तोपरि नैवलब्धः१९ ।
अथ विरक्ता राजीमती पाहN“जइ वि हु एअस्स करो मज्झ करे नो अ आसि परिणयणे । तहवि सिरे मह सुच्चिय, दिक्खासमये करो होही" ॥२०॥
अब समुद्रविजयादिस्वजनो नेमि ब्रूतेनामेयाद्याः कृतोद्वाहा, मुक्तिं जग्मुर्जिनेश्वराः । ततोऽप्युचैः पदं ते स्यात, कुमार ! ब्रह्मचारिणः ॥२१॥ म्याह-कस्त्रीसद्महेऽनन्त-जन्तुसहातपातके । भवतां भवतां तस्मिन् विवाहे कोऽयमाप्रहः ॥ २२ ॥