________________
प्रदीपीका
मा पहरसु मा पहरसु एवं मह हिंअयहारिणि हरिणि । सामी अम्हं मरणा वि दुस्सहो पिअतमा विरहो ॥७॥ ततो मृगं प्रति मृग्याह
एसो पसनवयणो, तिहूअणसामी अकारणो बन्धू । ता विष्णवेसु वल्लह !, रक्खत्थं सव्वजीवाणं ॥ १॥ 7 मृगोऽपि स्त्रीप्रेरितो नेमि ब्रुते
"निज्झरणनीरपाणी अरण्णतणभक्खणं च वणवासो। अम्हाण निरवराहाण जीविकं रक्ख रक्ख पहो ॥१॥ एवं पुत्कुर्वतः सर्वान् पशून मोचयामास, स्वामी च रथं वालयामास । अत्र कविः
हेतुरिन्दोः कलके यो, विरहे रामसीतयोः । नेमिराजीमतीत्यागे कुरङ्गः सत्यमेव सः ॥१०॥ समुद्रविजयशिवादेव्यादि स्वजना रथं स्खलन्ति, शिवा च साश्रुश्रुते'पत्थेमि जणणिवच्छल ! वच्छ तुमं पढमपत्वणं किं पि । काऊण पाणिगहणं, मह दंसे निअवहूवयणं ॥११॥
नेमिराह-मुशाग्रहमिमं मात-र्मानुषीषु न मे मनः । मुक्तिस्त्रीसङ्गमोत्कण्ठ-मकुण्ठमवतिष्ठते ॥ १२ ॥ वतः-या रागिणि विरागिण्यस्ताः स्त्रियः को निषेवते । अतोऽहं कामये मुक्तिं, या विरागिणि रागिणी ॥ १३ ॥ । अथ राजीमती-हा देव ! किमुपस्थितमित्युक्त्वा मुमूर्छ । सखीभ्यां चन्दनद्रबैराश्वासिता राजी-
मती व्यलपत्NI "हा जायवालदिणयर! हा निरुवमंनाण! हा जंगसरण! | हा करुणायर सामी म मुत्तणं कहं चलिजो॥१४॥
११७