________________
| युज्यते । गौरत्वं चास्य कलाभं पश्यावः । तच्च दृश्यमानं प्रायः कस्याऽपि न रोचते । तदनु राजीमती साऽसूयं सख्यौ प्रत्याह
श्यामलत्वे श्यामलवस्त्वाश्रयणेच ये गुणाः। केवलगौरत्वे च येऽपगुणास्तान् श्रुणुतम् युवाम् । तद्यथाभूचित्तवल्लि २ अगुरू ३ कच्छूरी४ घण५ कणीणिगा६ केसाकसपट्ट८मिसी ९रयणी१०कसिणा एए अणग्धफला॥१॥ । इति कृष्णत्वे गुणाः, | "कंपुरे अंगारे १ चंदे चिंधं २ कणीणिगा नयणे ३ भुजे मरीयं ४ चित्ते, रेहा ५ कसिणा वि गुणहेऊ" ॥१॥ इति कृष्णवस्त्वाश्रयणे गुणाः
खारं लवणं १ दहण हिमं २ च अइगोरविग्गहो रोगी ३ । परवसगुणो अ चुण्णो, केवल गोरत्तणेऽवगुणाः । a इति केवलगौरत्वेऽपगुणाः
एवं तासु मिथो जल्पन्तीषु श्रीनेमिना पशुनामार्तस्वरं श्रुत्वा पृष्टः सारथिः प्राह-युष्मद्विवाहार्थमानी
तपशूनामयं स्वरः । इत्युक्ते स्वाम्यचिन्तयद् धिगविवाहोत्सवं, यदनुत्सवोऽमीषां, इतश्च 'हल्ली सहिओ ताकिंमे दाहिणं चक्ख परिप्फुरई' ति वदन्ती राजीमती प्रति सख्यौ प्रतिहतमङ्गलं ते इत्युक्त्वा थुत्युत्कारं
कुरुतः । नेमिस्तु हे सारथे! रथमितो निवर्तय, तदा नेमि पश्यन्नेको मृगः स्वग्रीवया मृगीग्रीवां पिधाया स्थितः । अत्र कविः-प्रभुं वीक्ष्य मृगीऽवक- .