SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ कुमारे अगाखासमझे वासित्ता णं पुणरवि लोगतिएहिं जिअकप्पिएहिं देवेहिं तं चवे सब् भाणियव्वं जाव दाणं दाइयाणं परिभाइत्ता ॥ १७१ ।। व्याख्या-तेणंकाले गमित्यारितो........परिभाइत्तेत्यन्तम् तत्र रिष्टरत्नमयं नेमि दिवि उत्पतन्तं माता स्वप्नेऽद्राक्षीदिति अपश्चिमशब्दवत् नपूर्वत्वे अरिष्टनेमिः कुमारे त्ति-अपरिणीतत्वात्, अपरिणयनं त्वेवं "अन्येार्वयस्थं नेमिं वीक्ष्य शिवादेव्यवदत 'वत्स! अनुमन्यस्वोदाह, पुरय चास्मद्वाच्छां' । स्वा-17 म्याह-'योग्यां कन्यां दृष्ट्वा करिष्येऽहमुद्राहमिति प्रत्युदतरत्' । ततश्चकदाकौतुकरहितोऽपि प्रभुरनेकराजपुत्रपरिवृत्तः कृष्गायुधशालां प्राप । तत्र कोतुकोत्सुकैमित्रैर्विज्ञप्तोऽगुल्यग्रे कुलालचक्रवच्चक्रम- | भ्रामयद्, मृणालवत् शार्ङ्गधनुरनामयच्च, यष्टिवत् कौमोदिकों गदामुदपाटयत्, पद्मवदादाय शङ्खमवाद- | यत्, तच्छब्देन शब्दाद्वैतं विश्वनभूत् । गजाश्चाद्यास्त्रोटितबन्धनास्तत्रसुः, कृष्णस्तूत्पन्नः कोऽपि रिपुरिति शङ्कया शीघ्रमस्त्रशालां प्राप्तः, दृष्ट्वा नेमि चकितः, स्ववलपरीक्षायै नेमि हरिराह-"आवाभ्यां | मिथो बलं परीक्ष्यते ततौ तो दौ मलाक्षवाटके प्राप्तौ,' नेम्याह-'अनुचितं भूलठनादि आवयोवलपरीक्षाकृते भुजनामनमस्तु' द्वाभ्यां तथैव स्वीकृत्य आदौ हरिः स्वभुजं प्रसारितवान्, नामितवाश्च नेमिः । मृणालवत् तद् भूजं, स्वबाहुलग्नं च कोपात्ताम्रास्य कृष्णं शाखावलम्बिकपिमिवान्दोलितवान्, ततो पत्तद्धाभ्यां तलवाटके पात:, स्वयलासुः, क
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy