________________
कल्प- चित्राऽभिलापेनेत्यर्थः ॥ १६९ ॥
प्रदीपिका तेणं कालेणं तेणं समएणं अरहा अरिहनेमी जे से वासाणं चउत्थे मासे सत्तमे पक्खे कत्तियबहुले, तस्स णं कत्तियबहुलस्स बारसीपक्वेणं अपराजियाओ महाविमाणाओ बत्तीसं सागरोवमट्टिइयाओ अणंतरं चयं चइत्ता, इहेव जंबुद्दीवे दीवे, भारहे वासे सोरियपुरे नयरे, समुद्दविजयस्स रन्नो भारियाए सिवादेवीए, पुव्वरत्तावरत्तकालसमयंसि, जाव
चित्ताहिं गन्भत्ताए वकंते, सव्वं तहेव सुविणदसण-दविणसंहरणाई भाणियव्वं ॥१७०॥ | व्याख्या-तेणमित्यादितो.......भागियव्वमित्यन्तम् । तत्र क्वचित् तित्तीसं सागरोवमाईत्ति दृश्यते, | दविणसंहरणाइ ति पितुवैश्मनि निधाननिक्षेपादि ॥१७०॥
तेणं कालेणं तेणं समएणं अरहा अरिहनेमि जे से वासाणं पढमे मासे दुच्चे पक्खे सावणसुद्धे, तस्स णं सावणसुद्धस्स पंचभीपक्खेणं नवण्डं मासाणं बहूपडिपुण्णाणं जाव चित्ताहिं नक्खत्तेणं जोगुमुवागएणं आरोग्गा । आरोग्गं दारयं पयाया । जम्मणं समुद्दविजयाभिलावेणं नेयव्वं जाव तं होउ णं कुमारे 'अरिट्ठनमि', नामेणं अरहा अरिट्ठनेमी दक्खे जाव तिण्णि वाससयाई ।।