________________
उक्कोमिया समणसंपया हुत्था॥१६०|पासस्स णं अरहओ पुपचूलापामुक्खाओ अट्टतीसं आज्जियासाहस्सीओ उक्कोसिया अज्जियासंपया हुत्था ॥१६१।। पासस्स णं० सुव्वयपामुक्खाणं समणोवासगाणं एगा सयसाहस्सीओ चउसद्धिं च सहस्सा उक्कोसिया समणोवासगसंपया हुत्था ॥१६२॥ पासस्स णं० सुनंदापामुक्खाणे समणोवासियाणं तिन्नि सयसाहस्सीओ सत्तावीसं च सहस्सा उक्कोसिया समणोवासियाणं संपया हुत्था ॥१६३॥ पासस्स णं० अद्भुट्ठसया चउदसपुवीणं अजिणाणं जिणसंकासाणं सव्वक्वरसन्निवाईणं जाव चउद्दसपुवीणं संपया हुत्था ॥१६४॥ पासस्स णं० चउद्दससया ओहिनाणीणं, दससया केवलनाणीणं, एकारससया वेउव्वीणं, छस्प्तया रिउमईणं, दससमणसया सिद्धा, वीसं अज्जियासया सिद्धा, अछुट्टमसया विउलमईणं, छस्सया वाईणं, बारससया अणुत्तरोववाइयाणं ॥१६५॥ व्याख्या-पासस्स णमित्यादितो.........बारससया अणुत्तरोववाईयाणमिति यावत्। परिवारसत्का मत्री स्पष्टा ॥१६०।१६१३१६२।१६३।१६४।१६६॥ पासस्स. णं अस्हओ पुरिसादाणीयस्स दुविहा अंतगडभूमी हुत्था, तं जहा-जुगंतगडभूमी