SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ कल्प ११३ य परियायंतगडभूमी य, जाव चउत्थाओ पुरिसजुगाओ जुगंतगडभूमी, तिवासपरियाए अंतमकासी ॥१६६॥ व्याख्या- पासस्सेत्यादितः. ..अंतमकासीत्यन्तम् । तत्र युगान्तरभूमौ श्रीपादारभ्य चतुर्थ पुरुषयुगं यावत् सिद्धिगमः प्रवृत्तः, पर्यायान्तकरभूमौ तु केवलोत्पादात् त्रिषु वर्षेषु गतेषु सिद्धिगमारम्भ ।। १६६ ॥ तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए तीसं वासाई अगाखासमझे वसित्ता, तेसी राईदियाई छउमत्थपरियायं पाउणित्ता, देसूणाई सत्तरि वासाई केवलिपरियायं पाउणित्ता, पडिपुन्नाई सत्ताविसाई सामन्नपरियायं पाउणित्ता, एकं वाससयं सव्वाउयं पालइत्ता, खीणे वेयणिज्जाउयणामगुत्ते इमीसे ओसप्पिणीए दूसमसुसमाए समाए बहुविइकंताए जे से वासाणं पढमे मासे दुच्चे पक्खे सावणसुद्धे, तस्स णं सावणसुद्धस्स अट्ठमीपक्खेणं उप्पिं सम्मेयसेलसिहरंसि अप्पचउतीसइमे मासिएणं भत्तेणं अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागएणं पुत्रहकालसमय से वग्वारियपाणी कालगए विइते जाव सव्वदुक्चपही ।। १६७ ॥ प्रदीपिका ११३
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy