________________
कल्प-17 पढमे पकखे चित्तबहुले तस्स णं चित्तबहुलस्स चउत्थीपखेणं पुव्वण्हकालसमयसि नदी ११२ धायइपायवस्स अहे छटेणं भत्तेणं अपाणएणं विसाहाहि नक्खत्तेणं जोगमुवागएणं झाणं
तरियाए वट्टमाणस्म अणते जाव जाणमाणे पासमाणे विहरइ ॥१५८।। M व्याख्या-तएणमित्यादितो......विहरईत्यन्तम् । तत्र केवलोत्पत्तौ षष्ठस्थाने क्वचिदष्टमोऽपि दृश्यते, शेषं प्राग्वत् ॥ १५८ ॥
पासस्स णं अरहओ पुरिसादाणीयस्स अट्ट गणा अट्ट गणहरा हुत्था, तं जहा-'सुभे य १, M अज्जघोसे- य २, वसिढे ३ बंभयारि य ४ । सोमे ५ सिरिहरे चेव ६, वीरभद्दे ७ जसे
वि य ८॥ १॥ ॥ १५९ ॥ ..
व्याख्या-पासस्सेत्यादितो......जसे विअइत्यन्तम् । तत्र एकवाचनिका-यतिसङ्घा गणाः, गणधरास्तन्नाथाः, सूरयोऽष्टौ, आवश्यके तु दश गणा दश गणधराश्चोक्ताः, तस्मादिह स्थानाङ्गे च द्वावल्पाIN युष्कत्वादिहेतुना नोक्ताविति टिप्पनकेप्येवं व्याख्यानात् ॥१५९॥,
पासस्स णं अरहओ पुरिसादाणीयस्स अज्जदिन्नपामुक्खाओ सोलससमणसाहस्सीमो
REAKCE