SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ कल्प-17 पढमे पकखे चित्तबहुले तस्स णं चित्तबहुलस्स चउत्थीपखेणं पुव्वण्हकालसमयसि नदी ११२ धायइपायवस्स अहे छटेणं भत्तेणं अपाणएणं विसाहाहि नक्खत्तेणं जोगमुवागएणं झाणं तरियाए वट्टमाणस्म अणते जाव जाणमाणे पासमाणे विहरइ ॥१५८।। M व्याख्या-तएणमित्यादितो......विहरईत्यन्तम् । तत्र केवलोत्पत्तौ षष्ठस्थाने क्वचिदष्टमोऽपि दृश्यते, शेषं प्राग्वत् ॥ १५८ ॥ पासस्स णं अरहओ पुरिसादाणीयस्स अट्ट गणा अट्ट गणहरा हुत्था, तं जहा-'सुभे य १, M अज्जघोसे- य २, वसिढे ३ बंभयारि य ४ । सोमे ५ सिरिहरे चेव ६, वीरभद्दे ७ जसे वि य ८॥ १॥ ॥ १५९ ॥ .. व्याख्या-पासस्सेत्यादितो......जसे विअइत्यन्तम् । तत्र एकवाचनिका-यतिसङ्घा गणाः, गणधरास्तन्नाथाः, सूरयोऽष्टौ, आवश्यके तु दश गणा दश गणधराश्चोक्ताः, तस्मादिह स्थानाङ्गे च द्वावल्पाIN युष्कत्वादिहेतुना नोक्ताविति टिप्पनकेप्येवं व्याख्यानात् ॥१५९॥, पासस्स णं अरहओ पुरिसादाणीयस्स अज्जदिन्नपामुक्खाओ सोलससमणसाहस्सीमो REAKCE
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy