________________
व्याख्या-पासेणमित्यादितः.......अणगारियं पव्वइए सि यावत्त्रिमन्त्री प्राग्वत्॥१५४।१५५।१५६॥1
पासे णं अरहा पुरिसादाणीए तसीइं राइंदियाई निच्चं वोसहकाए चियत्तदेहे जे केइ उवसग्गा उप्पज्जति तं जहा-दिव्वा वा माणुसा वा तिरिक्खजोणिया वा अणुलोमा वा पडि
लोमा वा ते उप्पन्ने सम्मं सहइ खमइ तितिक्खइ अहियासेइ ॥ १५७ ॥ ___ व्याख्या पासेणमित्यादितः....अहियासेईत्यन्तम् । तत्र, देवोपसर्गः स चैव-"स्वामी प्रव्रज्यैकदा । तापसाश्रमे कूपसमीपे वटाधो निशि प्रतिमया अस्थात, इतः स मेघमाली सुराधमः श्रीपार्श्वमुपद्रोतुमेत्य वेताल शार्दुल-वृश्चिकादिभिरक्षुब्धं प्रभुं वीक्ष्य व्योम्नि तमस्तुल्यान् मेघान विकृत्य कल्पान्तमेघवदर्षितुमारेभे, विद्युच्च ब्रह्माण्ड स्कोटयन्तीव दिशो व्यानशे, क्षणादेव नासाग्रे प्राप्ते जले आसनकम्पेन धरणेन्द्रो महिषिभीः सहेत्य फणैः प्रभुमाच्छादितवान्, अवधिना मेघमालिनं दृष्ट्वा रे किमि दमारब्धमिति तर्जितो भीतः प्रभु शरणं प्रपद्य प्रणम्य च स्वस्थानं स ययौ। धरणेन्द्रोऽपि नृत्यादिभक्ति कृत्वा अगादिति ॥१५७॥
तएणं से पासे भगवं अणगारे जाए इरियासमिए जाव अप्पाणं भावमाणस्म तेसीइं राईd दियाई विइकताई चउरासीइमस्स राइंदियस्स अंतरा वट्टमाणस्स जे से गिम्हाणं पढमे मासे