________________
नामदीपिका
བྱ་བ་བསྒྲུབ་ གནས་དང་།
... पासे णं अरहा पुरिसादाणीए दक्खे दक्खपइन्ने पडिरूवे अल्लीणे भद्दए विणीए, तीसं वासाइं अगावासमझे वसित्ता पुणरवि लोयंतिएंहिं जियकप्पिएहिं देवेहिं ताहिं इटाहिं जाव एवं वयासी ॥१५४॥ जय जय नंदा, जय जय भद्दा, जाव जय जय सदं पज्जति ॥१५५॥ पुबि पि णं पासस्स णं अरहओ पुरिसादाणीयस्स माणुस्सगाओ गिहत्थधम्माओ अणुत्तरे आहोइए, तं चेव सव्वं जाव दाणं दाइयाणं परिभाइत्ता, जे से हेमंताणं दुच्चे मासे तच्चे पक्खे पोसबहुले, तस्स णं पोसबहुलस्त इक्कारसीदिवसे णं पुवण्हकालसमयंसि विसालाए सिबियाए सदेवमणुयासुराए परिसाए, तं चे सव्वं नवरं वाणारसिं नगरिमझमज्झणं निग्गच्छइ, निग्गच्छित्ता जेणेव आसमपए उज्जाणे जेगेव असोगवरपायवे तेणेव उवागच्छइ, उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ, ठावित्ता सीयाओ पच्चोरुहइ, पच्चोरहित्ता सयमेव आभरणमल्लालंकारं ओमुयइ, ओमुइत्ता सयमेव पंचमुठ्ठियं लोयं करेइ, करित्ता अट्ठमणं भत्तेणं अपाणएणं विसाहाहिं नक्खत्तेगं जोगमुवागएणं एगं देवदूसमादाय तिहिं पुरिससहि सद्धिं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए ॥ १५६॥ ...