________________
विका
११०
कल्पना रोवमट्ठिइआओ अणंतरं चयं चइत्ता, इहेव जंबुद्दीवे दीवे भारहे वासे वाणारसीनयरीए आससे
णस्स रन्नो वामाए देवीए पुब्वरत्तावरत्तकालसमयांस विसाहाहिं नक्खत्तेणं जागमुवागएणं आहारवकंतीए ७०० भववकतीए सरीखकंतीए कुच्छिसि गम्भत्ताए वकते ॥ १४९ ॥ पासे णं अरहा पुरिसादाणीए तिण्णाणावगए आवि हुत्था, तं जहा-चइस्सामि त्ति जाणइ. चयमाणे न जाणइ, चुणमे त्ति जाणइ, तेणं चेव अभिलावेणं सुविणदंसणविहाणेणं सव्वं जाव नियगं गिहं अणुपविट्ठा जाव सुहंसुहेगं तं गम्भं परिवहइ ॥ १५० ॥ तेणं कालेणं तेणं समएणं पासे
अरहा पुरिसादाणीए जे से हमंताणं दुच्चे मासे तचे पक्खे पोसबहुले तस्स णं पोसबहुलस्स । दसमीपक्खे णं नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाणं राइंदियाणं विइकंताणं पुनरत्तावर
त्तकालसमयंसि विसाहाहिं नक्खत्तेगं जोगमुवागएणं आरोग्गारोग्गं दास्यं पयाया ॥१५१॥ जं स्यणिं च णं पासे अरहा पुरिसादाणीए जाए, तं रणिं च णं बहुहिं देवहिं देवीहि य जाव उपिंजलगभूआ कहकहगभूआ याविहुत्था ॥ १५२ ॥
व्याख्या-तेगमित्यादित........कहकहगभूया यावि हुत्थेति यावच्चतुसूत्रीस्पष्टा ॥ १४९-१५०१५१-१५२॥