________________
॥ इति श्रीवीर चरित्रम् ॥ [इति षष्ठं व्याख्यानम्]
[अथ सप्तमं व्याख्यानम् ] भय जघन्यमध्यमोत्कृष्टवाचनाभिः श्रीपार्श्वनाथचरित्रमाह
तेणं कालेणं तेणं समएणं पासेणं अरहा पुरिसादाणीए पंच विसाह होत्था, तंजहा-विसाहाहिं चुए, चइत्ता गम्भं वकंते, विसाहाहिं जाए, विसाहाहिं मुंडे भवित्ता अगाराओ अणगारिअं पदइए, विसाहाहिं अगंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुन्ने केवलवरणाणदसणे समुप्पण्णे, विसाहाहिं परिनिव्वुडे ॥ १८ ॥
व्याख्या-तेणं कालेणमित्यादितो......परिनिव्वुडे इत्यन्तम् । तत्र, पुरुषादानीयः-पुरुषाणां प्रधानः पुरुषाणां वा मध्ये पुरुषैर्वा आदानीयः, आदेयो-ग्राथनामा ॥१४८॥
तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले तस्स णं चित्तबहुलस्स चउत्थीपक्खणं पाणयाओ कप्पाओ वीसं साग-
IM
.