________________
कल्प
• इति अन्तर्वाच्यवचनान्नवशताऽशीति ९८० वर्षाऽतिक्रमे पुत्रमरणातस्य ध्रुवसेननृपस्य समाधि
प्रदीपिका १०९ ॥ मधातुमानन्दपुरे सभासनक्षं श्रीपर्युष गाकल्यो वाचयितुमारब्ध इति वदन्ति । तदसङ्गतं सम्भाव्यते
यतः वायणंतरे इत्यादि । नवशनाऽशीतिवर्षाऽतिक्रमेऽयम् कन्यः पुस्तके न्यस्तः । पुस्तकवाचनाऽपेक्षया अन्या पर्षदाचना वाचनान्तरम्, तस्मिन् वाचनान्तरे तु नवशत-त्रिनवतिवर्षाऽतिक्रमे श्रीपर्युष गाकल्पः सभायां वाचितः, यदुक्तम्वीरात्रिनन्दाङ्क९९३शरद्यचीकरस्त्वच्चेत्यपूते ध्रुव-सेन भूपतिःयस्मिन् महैःसंसदि कल्पवाचनामाद्या तदानन्दपुरं न कः स्तुते॥ १ |
इति मुनिचन्द्र सूरिकृतस्तोत्ररत्नकोशे । केचित्तु नवशत्रिनवतिवर्षाऽतिक्रमे श्रीकालिकाचायः पञ्चमीतः चतुर्थ्या पर्युष गापर्वाऽऽनीतभिति जगुः । यदुक्तम्-[सन्देह विषौषध्याम्] तेणउअनवसपहिं, समइकंतेहिं वद्धमाणाओ। पजोसवणचउत्थी, कालगसुरीहिंतो ठविआ ॥१॥ वीसहिं दीणेहिं कप्पो, पञ्चगहाणीइ कप्पट्ठवणाय। नवसयतेणउएहिं, वुच्छिन्ना संघआणाए ॥२॥
सालाहणेण रण्णा, संघाएसेण कारिओ भयवं । पज्जोवसवणचउत्थी, चाउम्मासं चउद्दसीए ॥३॥ | चाउम्मासपडिक्कमणं,पक्खिअदिवसम्मिचउब्विहो संघो।नवसयतेणउपहिं,आयरणं तं पमाणं तिथान
तीर्थोद्गालादिषु भणनात् तथा चैतच्चर्चा तु ग्रन्थगौरवभयान्नात्र लिखिता, किन्तु शास्त्रान्तरादवसेया॥१४७॥