SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ कल्प • इति अन्तर्वाच्यवचनान्नवशताऽशीति ९८० वर्षाऽतिक्रमे पुत्रमरणातस्य ध्रुवसेननृपस्य समाधि प्रदीपिका १०९ ॥ मधातुमानन्दपुरे सभासनक्षं श्रीपर्युष गाकल्यो वाचयितुमारब्ध इति वदन्ति । तदसङ्गतं सम्भाव्यते यतः वायणंतरे इत्यादि । नवशनाऽशीतिवर्षाऽतिक्रमेऽयम् कन्यः पुस्तके न्यस्तः । पुस्तकवाचनाऽपेक्षया अन्या पर्षदाचना वाचनान्तरम्, तस्मिन् वाचनान्तरे तु नवशत-त्रिनवतिवर्षाऽतिक्रमे श्रीपर्युष गाकल्पः सभायां वाचितः, यदुक्तम्वीरात्रिनन्दाङ्क९९३शरद्यचीकरस्त्वच्चेत्यपूते ध्रुव-सेन भूपतिःयस्मिन् महैःसंसदि कल्पवाचनामाद्या तदानन्दपुरं न कः स्तुते॥ १ | इति मुनिचन्द्र सूरिकृतस्तोत्ररत्नकोशे । केचित्तु नवशत्रिनवतिवर्षाऽतिक्रमे श्रीकालिकाचायः पञ्चमीतः चतुर्थ्या पर्युष गापर्वाऽऽनीतभिति जगुः । यदुक्तम्-[सन्देह विषौषध्याम्] तेणउअनवसपहिं, समइकंतेहिं वद्धमाणाओ। पजोसवणचउत्थी, कालगसुरीहिंतो ठविआ ॥१॥ वीसहिं दीणेहिं कप्पो, पञ्चगहाणीइ कप्पट्ठवणाय। नवसयतेणउएहिं, वुच्छिन्ना संघआणाए ॥२॥ सालाहणेण रण्णा, संघाएसेण कारिओ भयवं । पज्जोवसवणचउत्थी, चाउम्मासं चउद्दसीए ॥३॥ | चाउम्मासपडिक्कमणं,पक्खिअदिवसम्मिचउब्विहो संघो।नवसयतेणउपहिं,आयरणं तं पमाणं तिथान तीर्थोद्गालादिषु भणनात् तथा चैतच्चर्चा तु ग्रन्थगौरवभयान्नात्र लिखिता, किन्तु शास्त्रान्तरादवसेया॥१४७॥
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy