SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ M कानि, पारफलविपाकानि च षट्त्रिंशदष्टव्याकरणानि च व्याकृत्य-व्याख्याय प्रधानं नामाध्ययनं मरुदे. वाऽध्ययनम् विभावयन्-प्ररूपयन् शेषं प्राग्वत् ॥ १४६ ॥ समणस्स भगवओ महावीरस्स जाव सव्वदुक्खपहीणस्स नव वाससयाई विइकताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ, वायणंतरे पुण अयं तेणउए संवच्छरे काले गच्छइ इइ दीसइ ॥ १४७॥ व्याख्या-सनणस्सेन्यादित.........इइ दोसईत्यन्तम् । तत्र इतः सूत्रादारभ्यान्तरालकालाऽभिधायकत्रेषु सर्वत्र षष्ठयाः पश्चम्यर्थत्वेन निर्वाणादित्यध्याहारेण वा व्याख्येयम् । ततश्च श्रीवीरस्य निर्वाणानववर्षशतानि व्यतिक्रान्तानि दशमस्य वर्षशतस्याऽस्याः वाचनाया इति हिप्पनकवचनादस्याः पुस्तकवाचनायाः पर्षवाचनाया वाऽयमशीतितमः संवत्सरः कालो गच्छतीत्यक्षरार्थ: तात्पर्यास्त्वयम्-वीरनिर्वाणान्नवशताऽशीतिवर्षाऽतिक्रमे पुस्तके न्यसद्धिः श्रीदेवर्डिंगणिक्षमाश्रमणैः श्रीपयुष गाकल्पस्याऽपि वाचना पुस्तके न्यस्ता । एतव्यञ्जिका चेयम् सम्प्रदायगाथावलहिपुरंमि नयरे, देवडिपमुहसयलसंघेहि। पुत्थे आगमलिहिओ, नवसयसीयाओ वीराओ॥१॥ केचित्तु नवशतअशीतिवर्षे वीरात्सेनाङ्गजार्थमानन्दे ।संघसमक्षं समहं,प्रारब्धं वाचितुम् विज्ञैः।। ४७
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy