________________
M कानि, पारफलविपाकानि च षट्त्रिंशदष्टव्याकरणानि च व्याकृत्य-व्याख्याय प्रधानं नामाध्ययनं मरुदे. वाऽध्ययनम् विभावयन्-प्ररूपयन् शेषं प्राग्वत् ॥ १४६ ॥
समणस्स भगवओ महावीरस्स जाव सव्वदुक्खपहीणस्स नव वाससयाई विइकताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ, वायणंतरे पुण अयं तेणउए संवच्छरे काले गच्छइ इइ दीसइ ॥ १४७॥
व्याख्या-सनणस्सेन्यादित.........इइ दोसईत्यन्तम् । तत्र इतः सूत्रादारभ्यान्तरालकालाऽभिधायकत्रेषु सर्वत्र षष्ठयाः पश्चम्यर्थत्वेन निर्वाणादित्यध्याहारेण वा व्याख्येयम् । ततश्च श्रीवीरस्य निर्वाणानववर्षशतानि व्यतिक्रान्तानि दशमस्य वर्षशतस्याऽस्याः वाचनाया इति हिप्पनकवचनादस्याः पुस्तकवाचनायाः पर्षवाचनाया वाऽयमशीतितमः संवत्सरः कालो गच्छतीत्यक्षरार्थ:
तात्पर्यास्त्वयम्-वीरनिर्वाणान्नवशताऽशीतिवर्षाऽतिक्रमे पुस्तके न्यसद्धिः श्रीदेवर्डिंगणिक्षमाश्रमणैः श्रीपयुष गाकल्पस्याऽपि वाचना पुस्तके न्यस्ता । एतव्यञ्जिका चेयम् सम्प्रदायगाथावलहिपुरंमि नयरे, देवडिपमुहसयलसंघेहि। पुत्थे आगमलिहिओ, नवसयसीयाओ वीराओ॥१॥ केचित्तु नवशतअशीतिवर्षे वीरात्सेनाङ्गजार्थमानन्दे ।संघसमक्षं समहं,प्रारब्धं वाचितुम् विज्ञैः।।
४७