________________
कल्प
१०८
पाउणित्ता, बायालीसं वासाई सामण्णपरियागं पाउणित्ता, बावन्तरि वासाई सव्वाउयं पालइत्ता, खीणे वेयणिज्जा-उय-नाम-गुत्ते इमीसे ऊसप्पिणीए दूसमसुसमाए समाए बहुविइकताए तिहिं वासेहिं अद्धनवमेोहि य मासेहिं सेसेहिं एवाए मज्झिमाए हत्थिवालस्स रण्णो रज्जुयसभाए एगे अबीए छट्ठणं भत्तेणं अपाणएणं साइणा नक्खत्तेणं जोगमुवागएणं पच्चूसकालसमयस संपलिअकं निसणे पणपन्नं अज्झयणाई कलाणफलविवागाईं, पणपन्नं अज्झयणाई पावफलविवागाईं, छत्तीसं च अपुवागरणाई वागरिता पहाणं नाम अज्झयणं विभावेमाणे विभावेमाणे कालगए, विइकंते समुज्जाए छिन्नजाइ - जरा - मरणबंधणे सिद्धे बुद्धे मुत्ते अंतगडे परनिव्वडे सव्वदुक्खपहीणे ॥ १४६ ॥
व्याख्या - तेणमित्यादितः सव्वदुक्खप्प होणेत्यन्तम् । तत्र छद्मस्थपर्याय - छद्मस्थस्वं पालयित्वा पूरयित्वेत्यर्थः । देगा इति सार्द्धपश्चमासोनानि क्वचित् पक्षाधिकषण्मासोनानि वा । एकः कर्मसहाविरहात, अद्वितीय - एकाकी, न तु वृषभादिवद्दशसहस्रादियुतः । पच्चूष - प्रत्यूषकालरूपो यः समयोऽ सरस्तत्र सङ्गतः, पर्यङ्कः- पद्मासनं तेन, निषण्णः - उपविष्टः । पञ्चपञ्चाशदध्ययनानि कल्याणफलविषा
प्रदीपिका
१०८