SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ atest कन्याणं येषाम् । तवनियप्रसुट्ठिआणमित्याद्युक्तेः [ अभयकुमारादिवत् ] ॥ १४४ ॥ समणस्स णं भगवओ महावीरस्स दुविहा अंतगडभूमी हुत्था । तं जहा जुगंतकडभूमी य परि यायंतकडभूमीय जाव तच्चाओ पुरिसजुगाओ जुगंतकडभूमी चउवासपरियाए अंतमकासी १४५ व्याख्या - समणस्सेत्यादितः...... अं नमकासीत्यन्तम् । तत्र अन्तकृतां - भावान्तकृनां निर्वाणयायिनाम् भूमिः कालः अन्तकृद्भूमिः । युगानि - कालमानविशेषास्तानि च क्रमवर्त्तीनि तत्साधर्म्याचे क्रमवर्तिनो गुरुशिष्यादिरूपाः पुरुषास्ते युगानि तैः प्रभिताः अन्तकृद्भूमिर्या सा युगान्तकृद्भूमिः, पर्याय:तीर्थकृतः केवलित्वकालः तमाश्रित्यान्तकृद्भूमिर्या सा तथा, जाव तचाओत्ति अत्र पञ्चमी द्वितीयार्थे यावत्ततीयं पुरुष एव युगं तृतीयपुरुषयुगं प्रशिष्यं जम्बुस्वामिनं यावदिति, श्रीवीरादारभ्य तृतीयपुरुषयुगं यावत्साधवः सिद्धाः । श्रीवीरः सुधर्मा जम्बुश्चेति, ततः सिद्धगतिच्छेदः । चउवासपरियाए ति चतुर्वर्षपर्याये केवलिपर्यायापेक्षया भगवति - जिने सति अन्तं भवाऽन्तमकार्षीत्, तीर्थे केवली सन्नपि साधुर्नारात् कश्चिन्मोक्षं गतः । किन्तु भगवतः केवलोत्पत्तेश्चतुर्षु वर्षेषु गतेषु सिद्धिगमनाऽऽरम्भः ॥ १४५ ॥ तेणें कालेणं तेणं समएणं समणे भगवं महावीरे तीसं वासई अगारवासमज्झे वसित्ता, साइरेगाईं दुवालसवासाईं छउमत्थपरियागं पाउणित्ता, देसुणाई तीसं वासाईं केवलिपरियागं
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy