________________
atest कन्याणं येषाम् । तवनियप्रसुट्ठिआणमित्याद्युक्तेः [ अभयकुमारादिवत् ] ॥ १४४ ॥ समणस्स णं भगवओ महावीरस्स दुविहा अंतगडभूमी हुत्था । तं जहा जुगंतकडभूमी य परि यायंतकडभूमीय जाव तच्चाओ पुरिसजुगाओ जुगंतकडभूमी चउवासपरियाए अंतमकासी १४५
व्याख्या - समणस्सेत्यादितः...... अं नमकासीत्यन्तम् । तत्र अन्तकृतां - भावान्तकृनां निर्वाणयायिनाम् भूमिः कालः अन्तकृद्भूमिः । युगानि - कालमानविशेषास्तानि च क्रमवर्त्तीनि तत्साधर्म्याचे क्रमवर्तिनो गुरुशिष्यादिरूपाः पुरुषास्ते युगानि तैः प्रभिताः अन्तकृद्भूमिर्या सा युगान्तकृद्भूमिः, पर्याय:तीर्थकृतः केवलित्वकालः तमाश्रित्यान्तकृद्भूमिर्या सा तथा, जाव तचाओत्ति अत्र पञ्चमी द्वितीयार्थे यावत्ततीयं पुरुष एव युगं तृतीयपुरुषयुगं प्रशिष्यं जम्बुस्वामिनं यावदिति, श्रीवीरादारभ्य तृतीयपुरुषयुगं यावत्साधवः सिद्धाः । श्रीवीरः सुधर्मा जम्बुश्चेति, ततः सिद्धगतिच्छेदः । चउवासपरियाए ति चतुर्वर्षपर्याये केवलिपर्यायापेक्षया भगवति - जिने सति अन्तं भवाऽन्तमकार्षीत्, तीर्थे केवली सन्नपि साधुर्नारात् कश्चिन्मोक्षं गतः । किन्तु भगवतः केवलोत्पत्तेश्चतुर्षु वर्षेषु गतेषु सिद्धिगमनाऽऽरम्भः ॥ १४५ ॥
तेणें कालेणं तेणं समएणं समणे भगवं महावीरे तीसं वासई अगारवासमज्झे वसित्ता, साइरेगाईं दुवालसवासाईं छउमत्थपरियागं पाउणित्ता, देसुणाई तीसं वासाईं केवलिपरियागं