________________
कल्प
१०७
तेषामतृतीयालन्यूनटक्षेत्रस्थानाम् संज्ञिनाम् मनोमात्र ग्राहकत्वम् । अन्येषां पूर्ण नृलोके, अत्र दर्शनाभावात् जाणमा णाणमित्युक्तम् न पासमाणाणमिति ॥ १४१ ॥
समणस्स णं भगवओ महावीरस्स चत्तारि सया वाईणं सदेवमणुयासुराए परिसाए वाए अपराजियाणं उक्कोसिया वाइसंपया हुत्था ॥ १४२ ॥
व्याख्या- समणस्सेत्यादितो......वाईसंपया हुत्था ।। १४२ ।।
समणस्स भगवओ महावीरस्स सत्त अंतेवासीसयाई सिद्धाई जाव सव्वदुक्खप्पहीणाईं चउद्दस अज्जियासयाई सिद्धाई ॥ १४३ ॥
व्याख्या - समजत्सेत्यादिनः........ चउदसअझियासयाई सिद्धाइमित्यन्तम् । स्पष्टम् ॥ १४३ ॥ समणस्स णं भगवओ महावीरस्स अट्ठ सया अणुत्तरोववाइयाणं गइकलाणाणं किल्लाणाणं आगमेसिभद्दाणं उक्कोसिया अणुत्तरोववाइयाणं संपया हुत्था ॥ १४४ ॥
व्याख्या - समणस्सेव्यादिनो...... अणुत्तरोववाइयाणं संपया हुत्थेत्यन्तम् । तत्र गतिर्देवगतिरूपा कल्याणी येषां एवं स्थिति-देवायुरूपा कल्याणी येषां । यद्वा गतौ-नृगतौ कल्याणं येषाम्, स्थितौ देवras, अतएवागमिष्यद्भद्राणामागामिभवेऽपि, सेत्स्यमानत्वात् । यद्वा गतौ-प्राणत्यागेऽपि, स्थितौ
पिका.
१०७