________________
उक्कोसिया केवलनाणिं संपया हुत्था ॥ १३९ ॥
व्याख्या-समणस्सेत्यादिन........केवलनागीणं संपया हुत्थेत्यन्तम् । तत्र सम्पग्भिन्ने सिद्धसेनदिवाकरमतेनान्योन्यम् मिलते एकसमयभाविनी । जिनभद्रगण्यभिप्रायेण तु. सं-सम्यग् भिन्ने पृथग समयभाविनो सम्पूर्ण वा सम्मिन्ने वरज्ञानदर्शने धरन्ति ये ॥ १३९ ।। __ समणस्स भगवओ महावीरस्स सत्तसया वेउवीणं अदेवाणं देविडिपत्ताणं उक्कोसिया वेउविअसंपया हुत्था ॥ ११०॥
व्याख्या-समणस्सेत्यादितो......विउव्वीसंग्या हुत्येत्यन्तम्, स्पष्टं ॥ १४०॥ समणस्स भगवओ महावीरस्स पंच सया विउलमईणं अड्डाइज्जेसु दीवेसु दोसु य समुद्देसु सन्नीणं पंचिंदियाणं पज्जतगाणं मणोगए भावे जाणमाणाणं उक्कोसिया विउलमईणं संपया हुत्था ॥ १४१॥
व्याख्य-समगस्सेत्यादितः......विउलमईणं संपया हुत्थेत्यन्तम् । विपुला-बहुविधविशेषणोपेतमन्यमानवस्तुग्राहित्वेन विस्तीर्णा मतिर्मनःपर्यायज्ञानं येषाम्, यथा घटोऽनेन चिन्तितः, स च सौवर्णः पाटलिपुत्रकः शारदः कृष्णवर्ण इत्यादि विपुलमतयो जानन्ति । ऋजुमतीनाम् तु सामान्यत एवं