SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ कल्प १०६ अट्ठारससहस्सा उक्कोसिया समणोवासियाणं संपया हुत्था ॥ १३६ ॥ व्याख्या - समणस्सेत्यादितो....... हुत्थेत्यन्तम् । तत्र सुलसा - नागभार्या द्वात्रिंशत्पुत्रजननी, रेवती तु तथाविधौषधदानेन रक्तातिसाररोगहन्त्री ॥ १३६ ॥ समणस्स भगवओ महावीरस्स तिन्नि सया चउदसपुव्वीणं अजिणाणं जिणसंकासाणं सव्वक्खरसन्निवाई जिणो विव अवितहं वागरमाणाणं उकासिया चउद्दसपुब्विसंपया हुत्था ॥१३७॥ व्याख्या-समणस्सेत्यादितः...... चउदसपुच्वि संपया हुत्थे त्यन्तम् । तत्र अजिनानाम् - असर्वज्ञानां सर्वज्ञतुल्यानाम् सर्वेऽक्षरसन्निपाता - वर्णसंयोगा ज्ञेयतया विद्यन्ते येषां ते तथा तेषां, जिन इव अवितथं - सद्भूतार्थं व्याकुर्वाणानां केवलिश्रुतकेवलिनो: प्रज्ञापनायाम् तुल्यत्वात् ॥ १३७ ॥ arta भगवओ महावीरस्स तेरस सया ओहिनाणीणं अइसेसपत्ताणं उक्कोसिया ओहिना - णी संपया हुत्था ।। १३८ ॥ व्याख्या- समणस्सेत्यादित. आमषषध्यादयस्तान् प्राप्तानाम् ॥ . ओहानाणीणं संपया हुत्थेत्यन्तम् । तत्र अतिशेषा-अतिशया१३८ ॥ समणस्स णं भगवओ महावीरस्स सत्ता सया केवलनाणीणं संभिन्नवर नाणदंसणधाणं प्रदीपिका १०६ १०६
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy