________________
कल्प
१०६
अट्ठारससहस्सा उक्कोसिया समणोवासियाणं संपया हुत्था ॥ १३६ ॥
व्याख्या - समणस्सेत्यादितो....... हुत्थेत्यन्तम् । तत्र सुलसा - नागभार्या द्वात्रिंशत्पुत्रजननी, रेवती तु तथाविधौषधदानेन रक्तातिसाररोगहन्त्री ॥ १३६ ॥
समणस्स भगवओ महावीरस्स तिन्नि सया चउदसपुव्वीणं अजिणाणं जिणसंकासाणं सव्वक्खरसन्निवाई जिणो विव अवितहं वागरमाणाणं उकासिया चउद्दसपुब्विसंपया हुत्था ॥१३७॥
व्याख्या-समणस्सेत्यादितः...... चउदसपुच्वि संपया हुत्थे त्यन्तम् । तत्र अजिनानाम् - असर्वज्ञानां सर्वज्ञतुल्यानाम् सर्वेऽक्षरसन्निपाता - वर्णसंयोगा ज्ञेयतया विद्यन्ते येषां ते तथा तेषां, जिन इव अवितथं - सद्भूतार्थं व्याकुर्वाणानां केवलिश्रुतकेवलिनो: प्रज्ञापनायाम् तुल्यत्वात् ॥ १३७ ॥ arta भगवओ महावीरस्स तेरस सया ओहिनाणीणं अइसेसपत्ताणं उक्कोसिया ओहिना - णी संपया हुत्था ।। १३८ ॥ व्याख्या- समणस्सेत्यादित. आमषषध्यादयस्तान् प्राप्तानाम् ॥
. ओहानाणीणं संपया हुत्थेत्यन्तम् । तत्र अतिशेषा-अतिशया१३८ ॥
समणस्स णं भगवओ महावीरस्स सत्ता सया केवलनाणीणं संभिन्नवर नाणदंसणधाणं
प्रदीपिका
१०६
१०६